बाल मेलायां रागेः लड्डुकानि हर्बलोत्पादाः च रोचन्ते जनेभ्यः
पूर्वी सिंहभूमम्, 16 नवंबरमासः (हि.स.)। चतुर्थे बालमेले त्रिचत्वारिंशदधिकाः स्टोल्स् उपस्थिता भवन्ति। तेषु कतिपयाः स्टोल्स् गृहनिर्मितपदार्थानां सन्ति। गृहनिर्मितपदार्थान् जनाः अत्यन्तं रोचयन्ति। कतरेषु रागीभक्ष्यलड्डवः दृश्यन्ते कतरेषु तु गवां गो
बाल मेला में लगा स्टाल


बाल मेला लगा स्टाल


पूर्वी सिंहभूमम्, 16 नवंबरमासः (हि.स.)।

चतुर्थे बालमेले त्रिचत्वारिंशदधिकाः स्टोल्स् उपस्थिता भवन्ति। तेषु कतिपयाः स्टोल्स् गृहनिर्मितपदार्थानां सन्ति। गृहनिर्मितपदार्थान् जनाः अत्यन्तं रोचयन्ति। कतरेषु रागीभक्ष्यलड्डवः दृश्यन्ते कतरेषु तु गवां गोमयेन निर्मिताः आरतिकाः थाल्यः दीपाः च वर्तन्ते। आश्चर्यं यत् एतेषु स्टोल्स् जनाः आगच्छन्ति क्रेतुम् इच्छन्ति विस्तृतां जानकारीं गृह्णन्ति अन्येभ्यः अपि कथयन्ति च।

मनीषा पाण्डेय नाम्नी अत्र स्टोलं स्थापिता। तस्याः स्टोले शताधिकाः उत्पादाः सन्ति। तत्र हर्बलपदार्थाः सन्ति एव गोमातृगोमयेन निर्मिताः अनेकाः उत्पादाः अपि सन्ति। तेषु अगरबत्ती दीया आरतिकथाली अन्ये च उत्पादाः सन्ति। सा रविवासरे अवदत् यत् अद्यापि केवलं त्रिदिनानि जाता। एतेषु त्रिषु दिनेṣu उत्पादानां विक्रयः सम्यग् अभवत्।

नन्दिनीगुप्ताया स्टोले अपि गृहनिर्मिताः हर्बलपदार्थाः उपलब्धाः सन्ति। एते सर्वे पदार्थाः हस्तनिर्मिताः। तेषु शैम्पू साबुन इत्यादयः पञ्चदशाधिकाः उत्पादाः सन्ति।

अखिलभारतीयविद्यार्थिपरिषद्सम्बद्धः धर्मेन्द्रविश्वकर्मा अपि स्टोलं स्थापयामास। तस्य समीपे स्थूलधान्यनिर्मिताः विविधाः उत्पादाः सन्ति। सः वदति यत् मम समीपं स्वास्थ्यचिन्तकाः जनाः अधिकम् आगच्छन्ति। ते रागीलड्डवः शुद्धघृतनिर्मितं ठेकुआ च अत्यन्तं प्रीयन्ते। सः स्वविक्रीतस्य परिमाणेन अत्युत्साहितः।

सीमासिन्हा नाम्नी बेकरीस्टोलं स्थापिता। तस्याः स्टोले बालकाः वृद्धाः च सर्वे आगच्छन्ति। कश्चित् केकं गृह्णाति कश्चित् हस्तनिर्मितं किञ्चिदन्यत् उत्पादं। सा स्वविक्रयेन तुष्टा अस्ति। सा वदति शनैः शनैः विक्रयः अधिकं भविष्यति।

---------------

हिन्दुस्थान समाचार