सीहोरः अंताराष्ट्रियसहिष्णुतादिवसे अद्य जिलायाम् आयोजितो भविष्यति कार्यक्रमः
- सहिष्णुतां जीवनस्य आधारनिर्माण कार्यक्रमस्य उद्देश्यम् सीहोरः, 16 नवम्बरमासः (हि.स.)। मध्यप्रदेश शासनस्य निर्देशानुसारम् अद्य रविवासरे अन्ताराष्ट्रिय सहिष्णुता दिवसः आचर्यते। अस्य अवसरे जनपदे विभिन्नकार्यक्रमाणां आयोजनं भविष्यति येषां प्रयोजनं
अंतरराष्ट्रीय सहिष्णुता दिवस


- सहिष्णुतां जीवनस्य आधारनिर्माण कार्यक्रमस्य उद्देश्यम्

सीहोरः, 16 नवम्बरमासः (हि.स.)। मध्यप्रदेश शासनस्य निर्देशानुसारम् अद्य रविवासरे अन्ताराष्ट्रिय सहिष्णुता दिवसः आचर्यते। अस्य अवसरे जनपदे विभिन्नकार्यक्रमाणां आयोजनं भविष्यति येषां प्रयोजनं समाजे परस्परसौहार्दं शान्तिं धैर्यं संवादं च वर्धयितुम् अस्ति।

जिलापंचायत सी ई ओ सर्जना यादव इत्यनेन प्रदत्तसूचनां अनुसारं अन्ताराष्ट्रियसहिष्णुता दिवसस्य निमित्तं जनपदेषु विभिन्नक्रियाकलापाः आयोजयिष्यन्ते यत्र विद्यालयेषु महाविद्यालयेषु च विषयाधारितचर्चाः बैठकाः संगोष्ठ्यः पोस्टर निबन्धप्रतियोगिताः जनजागरूकतारेलयः सांस्कृतिककार्यक्रमाः स्लोगनलेखनं रोल प्ले नाटकानि च समाविष्टानि भविष्यन्ति। एतेषु कार्यक्रमेषु विद्यालयानां महाविद्यालयानां सामाजिकसंस्थापनानां युवानां नागरिकानां च सहभागिता सुनिश्चितीक्रियते। सहिष्णुतासन्देशस्य विस्ताराय फलकं फ्लायर प्रस्तुतीसमग्री च विभिन्नमाध्यमेषु व्यापकं प्रयोगं करिष्यते।सहिष्णुता इति वर्तमानकाले अत्यन्तं महत्वपूर्णा सामाजिकआवश्यकता इति अभिधाय उक्तम् यत् परिवर्तमानपरिस्थितिषु तनावपूर्णवातावरणे विचारविरोधाभिवृद्धौ च जनाः अन्येषां भावनाः दृष्टिकोणं परिस्थितिं च ज्ञातुं शिक्षेत। सहिष्णुताया अभावे क्रोधः हिंसा द्वेषः विभाजनादयः प्रवृत्तयः वर्धन्ते अतः सहिष्णुता नित्यजीवने व्यवहाररूपेण स्थापनीया इत्येव समयस्य माँग् अस्ति।विपरीतपरिस्थितिषु विवादस्थितौ वा जनः प्रायः आवेशेन दूषणनिर्णयं करोति अतः तादृशकाले स्वसंवेगानां नियंत्रणं आवश्यकम्। कस्यापि घटनायाः मतभेदस्य वा समीचीनं अवगमनं कर्तुं आवश्यकं यत् जनः स्वयं अन्यस्य स्थितौ स्थापयित्वा चिन्तनं करोतु। विचारविमर्शः संवादः धैर्यम् इति समस्यासम्पादनस्य उत्तमोपायाः अभिधानानि यतः संवादेन भ्रान्तयः दूरभवन्ति विश्वासः समझः सम्मानः च वर्धन्ते।जिलापंचायत सी ई ओ सर्जना यादव अभ्यधात् यत् सहिष्णुता दिवसस्य आयोजनस्य प्रयोजनं केवलं एकस्य दिनस्य कार्यक्रमः न अस्ति अपितु समाजे स्थायी शान्तेः सौहार्दस्य परस्पर सम्मानस्य च भावना सुदृढीकरणम्। तेन विभेद तनाव हिंसाप्रवृत्तीनां न्यूनीकरणं समाजे विश्वासस्य सद्भावस्य च वातावरणस्य विकासः स्यादिति अपेक्ष्यते।उल्लेखनीयम् यत् संयुक्तराष्ट्रसंघेन षोडशे नवम्बर तिथौ अन्ताराष्ट्रिय सहिष्णुता दिवसः आचर्यते।

हिन्दुस्थान समाचार