Enter your Email Address to subscribe to our newsletters

कलबुर्गी, 16 नवंबरमासः (हि.स.)।
अतीते एकमासपर्यन्तं राज्यस्तरे राष्ट्रियस्तरे च चर्चाविषयभूतं कलबुर्गी जनपदस्य चित्तापुरनामकस्थाने अद्य रविवासरे राष्ट्रिय स्वयंसेवक संघस्य पथसंचलनं आयोजितं भवति। एतत् कार्यक्रमं राज्यसरकारस्य मन्त्री प्रियंक खडगे इत्यस्य निर्वाचनक्षेत्रे भवति अतः राजनीतिकदृष्ट्या अपि अत्यन्तं चर्चायां वर्तते।
कर्नाटक उच्चन्यायालयस्य कलबुर्गी पीठस्य अनुमत्यनन्तरं संघेन पथसंचलनस्य सर्वतः तयारी कृताः। अनुमतिः प्राप्ता सति अद्य अपराह्णे त्रयस्त्रिंशत् नाडिकायां प्रायेण त्रिशताः गणवेशधारिणः स्वयंसेवकाः पञ्चाशत् बैंडवादकाः च पथसंचलने सहभागी भविष्यन्ति। एतत् पथसंचलनं बजाज कल्याण मंडपात् भीमराव अंबेडकर चौकं केनरा बंक् सर्किलं एपीएमसीपर्यन्तं एकस्मिन् अर्धकिलोमीटरदीर्घे मार्गे भविष्यति।
व्यापकसुरक्षाव्यवस्था
चित्तापुरस्थले एसपी एएसपी डीएसपी इत्येषां नेतृत्वे सुरक्षा व्यवस्थापिता। पथसंचलनमार्गे अष्टशतान्यधिकाः पुलिसकर्मिणः नियोजिताः। एकैकया केएसआरपी डीएआर टुकड्या सह षट्शतानां पञ्चाशत् पुलिसजवानानां तथा द्विशत पञ्चाशत् होमगार्ड जवानानां व्यवस्था कृता। समग्रे नगरे सीसीटीवी यन्त्रैः ड्रोनकैमरेण च निगरणव्यवस्था अपि पश्यामि।
विवादानन्तरमुपलब्धा अनुमति
राज्यसरकारया पथसंचलनस्य अनुमति न दत्ता इति कारणेन आरएसएस इत्यनेन उच्चन्यायालयं शरणं गतम्। ततः अनन्तरं भीम आर्मी इत्यादयः दशाधिकसंघटनानि अपि समानां अनुमतिं याचितवन्तः। तेन अस्मिन् विषयि राजनीतिक सामाजिक च तनावो जातः। दीर्घपर्यन्तं न्यायालये बहूनां तर्कवितर्कानां अनन्तरं उच्चन्यायालयस्य आदेशेन जिलाप्रशासनम् अद्य पथसंचलनस्य अनुमतिं दत्तम्।
पुलिसेन पूर्वमेव रूट मार्च कृत्वा सुरक्षा परीक्षणं कृतम्। शांति स्थाप्यते इति हेतोः सर्वधर्मसमुदायनेतृभिः सह बैठकापि कृता।
चित्तापुरे अद्य आयोजितं राष्ट्रिय स्वयंसेवक संघस्य एतत् पथसंचलनं दीर्घकालविवादानन्तरं सम्पद्यते अतः सर्वेषां दृष्टी अस्य उपरि लग्ना अस्ति।
---------------
हिन्दुस्थान समाचार