Enter your Email Address to subscribe to our newsletters

–सहस्रशः धावकैः मिलित्वा “स्वस्थं नगरम्, सुरक्षितः समाजः, जागरूकः नागरिकभावः” इति संदेशः प्रदत्तः।
लखनऊ, 16 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य राजधानी-लखनऊ-नगरस्य मार्गेषु रविवासरे अभूतपूर्वः उत्साहः दृष्टः, यदा एसके लखनऊ मैराथन 2025 इत्येतत् आयोजनं फिटनेस्, सामुदायिक-एकता, जागरूकता च यथार्थरूपेण प्रदर्शयामास। इण्डियन् इंस्टिट्यूट् ऑफ् इवेन्ट् मॅनेजमेन्ट् (आईआईईएमआर), एसके फाइनेंस, संस्कृति-युवा-संस्थानम् इत्यादिभिः संयुक्तम् एतत् महद्-आयोजनम् देशस्य विविधान् प्रदेशेभ्यः आगतानां सहस्रशः धावकान् आकर्षितम्। ‘लखनऊ मुस्करायिष्यति अपि, धाविष्यति अपि’ इति थीमस्य चरितार्थता धावकैः स्वकर्मणा प्रदर्शिता।
प्रातः–समये ताजगीयुक्ते वातावरणे सेलिब्रिटी-गेस्ट् रणविजयेन, योगा-एसोसिएशन-ऑफ्-इण्डियायाः चेयरमैन-नीरज-सिंहेन च धावनस्य फ्लैग-ऑफ कृतम्, यस्य आरम्भः ‘१०९० चतुष्पथः’ इत्यत्र अभवत्। तेन शहरस्य गति, उत्साहः, उमङ्गः च नूतन-उन्नतिं प्राप्तवन्तः। महिलाः, युवानः, प्रोफेशनल् धावकाः, फिटनेस्-उत्सुकाः, नूतन-प्रतिभागिनः च—एते सर्वे २१ किमी, १० किमी, ४ किमी इति वर्गेषु उत्कृष्टं प्रदर्शनम् अकुर्वन्। प्रत्येकपदे ट्रैफिक-अवेयरनेस्, महिला-सुरक्षा, स्वस्थ-जीवनम् च स्पष्टमिव प्रदर्शितम्।
आयोजने गेस्ट ऑफ ऑनर नीरज-सिंह तथा सेलिब्रिटी गेस्ट रणविजयस्य उपस्थिति युवा-धावकेषु विशेषोत्साहं जनयामास। एसके फाइनेंस इत्यस्य होल्-टाइम्-डिरेक्टरः यश-सेतिया, चीफ ऑपरेटिंग ऑफिसर अमनप्रीत्-सिंह-बत्रा, आईआईईएमआर-निदेशकः मुकेश-मिश्रः—एतेषां उपस्थितिः आयोजनस्य गौरवं वर्धितवती।
नगरस्य अनुभवी पेसराः—अक्षय-मेहता, अमित-सिंह, माया, संजीव-सज्जन, रचना-जोशी, हामिद-रज़ा, अजीत-सिंह इत्यादयः—धावकानां वेग-नियन्त्रणम् अत्यन्तं उत्कृष्टतया अकुर्वन्। ४ किमी नि:शुल्क-वर्गे महिलाः, विद्यार्थिनः च अभूतपूर्वं सहभागिताम् अपादयन्, येन आयोजकानां सामाजिक-संदेशः अधिकं दृढः अभवत्। मार्गस्य विभिन्न-स्थानेषु लाइव म्यूज़िक, वॉलंटियर्–समूहः, फिटनेस-क्रियाकलापाः, दर्शकानां उत्साहः च धावकान् सततं प्रेरितवन्तः। सम्पूर्णं नगरं ‘फिटनेस्-सकारात्मकता’ इति रंगे एव प्रफुल्लितम् आसीत्।
विजेतारः आकर्षक-पुरस्कारैः सम्मानिताः
२१-किलोमीटर-हाफ्–मैराथन–प्रतियोगितायां पुरुष-वर्गे प्रथमं स्थानं रजनीशेन, द्वितीयं स्थानं मनोहर–निषादेन, तृतीयं स्थानं कलाम्–सिंह–बिष्टेन प्राप्तम्।
महिला-वर्गे रीना–पटेल्, प्रेमलता–गुप्ता इत्येतेन क्रमशः प्रथमं द्वितीयं च स्थानं प्राप्तम्।
१०-किलोमीटर–पुरुष-वर्गे प्रथमं स्थानं इन्द्रजीतेन, द्वितीयं प्रदीप–कुमारस्य, तृतीयं टी–हूजनस्य प्राप्तम्।
महिला-वर्गे खुशबू–पटेल्, हर्षिता, प्रेक्षी इत्येते विजेतारः अभवन्।
अवसरे गेस्ट ऑफ ऑनर नीरज–सिंह अवदत् यत्
मैराथनस्य शोभा केवलं फिनिश्–लाइन् मध्ये नास्ति, किन्तु तस्मिन् सामूहिके भावे येन नगरं एकेन धड़कनेव एकीकृतं भवति। अस्माभ्यं हर्षः यत् वयं अस्य परिवर्तनस्य अंशा अभवाम। तथा विश्वासोऽपि यत् लखनऊ भविष्यकाले एतेनैव ऊर्जसा अतिशयेन दृढानि पादानि स्थापयिष्यति।
एसके फाइनेंस इत्यस्य होल्–टाइम्–डायरेक्टरः यश–सेतिया अवदत् यत्
लखनऊ–नगरस्य ऊर्जा नूतनम् उदाहरणम् समर्पितवती। ट्रैफिक्–सेन्स् आरभ्य वूमन्–सेफ्टी पर्यन्तम् अद्य प्रत्येकः धावकः कश्चन संदेशं वहन् धावितवान्। एते पादप्रयत्नाः भविष्ये सुरक्षितस्य जागरूकस्य च नगरस्य आधाररूपे भविष्यन्ति। आईआईईएमआर–निदेशकः मुकेश–मिश्रः अवदत् यत्
अद्य लखनऊ–नगरं प्रमाणीकृतवन् यत् नगरं केवलं धावति न, अपितु आशा–अनुशासन–नूतना–चिन्तन–सहितं अग्रे प्रगच्छति। एषा मैराथनः तस्य प्रत्येकस्य धावकस्य विजयः यः स्व–उन्नत्यै प्रथमं पादं स्थापयामास।
उल्लेखनीयम् यत् एसके लखनऊ मैराथन–2025 केवलं धावन–आयोजनं न, अपि तु लखनऊ–नगरस्य स्पिरिट्, एकता, जागरूकता च इत्यस्य उत्सवः इव प्रकटिता। प्रत्येकस्य प्रतिभागिनः पादच्छन्दः एतत् प्रमाणयामास यत् नगरस्य शक्ति तस्य जनानां सकारात्मक–विचार–सामूहिक–प्रयत्नयोः निहिता अस्ति। लखनऊ–नगरम् अद्य पुनः दर्शितवन्—यदा नगरं सह धावति तदा भविष्यं अधिकम् उज्जवलं भवति।
हिन्दुस्थान समाचार