भारतस्य संस्कृतेः नाम सममेव चलनम् : सुनील आंबेकरः
वाराणसी, 16 नवम्बरमासः (हि.स.)।भारते सर्वे भाषाभिः समन्विताः जनाः सहैव वसन्ति। यदा सम्बन्धः भवति तदा परस्परं चिन्ता भवति। अस्य एव आधारतया संस्कृति निर्मीयते येन अस्माकं राष्ट्रं निर्मीयते। भारतस्य संस्कृत्याः अर्थः सहचारिणां जीवनम् अस्ति। अद्यतनकाल
सुनील आंबेडकर शब्दोत्सव कार्यक्रम में


वाराणसी, 16 नवम्बरमासः (हि.स.)।भारते सर्वे भाषाभिः समन्विताः जनाः सहैव वसन्ति। यदा सम्बन्धः भवति तदा परस्परं चिन्ता भवति। अस्य एव आधारतया संस्कृति निर्मीयते येन अस्माकं राष्ट्रं निर्मीयते। भारतस्य संस्कृत्याः अर्थः सहचारिणां जीवनम् अस्ति। अद्यतनकाले क्षुद्रकथनैः परिवाराः विघट्यन्ते। अस्य कृते संवादः आवश्यकः। संवादस्य भावनं अपि संस्कृतेः अवयवः अस्ति।एतानि वचनानि राष्ट्रीयस्वयंसेवकसंघस्य अखिलभारतीयप्रचारप्रमुखेन सुनीलेन आंबेकरनाम्ना उक्तानि। सः रविवासरे उत्तरप्रदेशस्य काशिहिन्दूविश्वविद्यालयस्य संस्कृतविभागेन विश्वसंवादकेन्द्रेण काश्यां च आयोजितस्य काशि शब्दोत्सव द्विसहस्रपञ्चविंशत्यधिके पञ्चविंशत्युत्सवे अन्तर्गतस्य विश्वकल्याणं भारतीयसंस्कृतिश्च इति विषयकस्य कार्यक्रमस्य संबोधनं करोत आसीत्।मुख्यवक्ता सुनील आंबेकर अवदत् यत् भारतदेशस्य पूर्णा सांस्कृतिकधारा परिवर्तयितुं प्रयासः अभवत्। तस्मिन् काले पण्डितः मदनमोहनमालवीयेन काशी इति स्थलम् उपचिन्त्य लोकीयसहाय्येन ज्ञानस्य आधुनिकतां संयोज्य काशिहिन्दूविश्वविद्यालयस्य स्थापना कृता तथा यां सरस्वतीं लोपयितुं प्रयत्नः आसीत् तां अद्यापि जीवामः। अधुना यो निर्णयः करणीयः सः अस्ति यत् यानसाधनस्य अग्रभागे आधुनिक बाजारः भविष्यति उत स्वसंस्कृतिः। एतत् अस्माभिः यूयुतैः च निर्णेयम्।असौ अवदत् यत् अद्य यदा कृत्रिमबुद्धेः कालः अस्ति तदा अपि अस्माकं योगः विश्वेन गृह्यते। गतदशकानां कालपर्यन्तं यत् किञ्चन विश्वे जातम् तत्र भारतस्य स्थानं नासीत्। अधुना परिवर्तनम् अभवत्। तन्त्रज्ञानात् या शक्ति: प्राप्ता भवति तस्मात् एव विचारणीयम् यत् अस्याः शक्त्याः कथं विनियोगः करणीयः। शक्ति: यदा समीचीनदिशायां प्रयुज्यते तदा उत्तमफलानि प्राप्तानि भवन्ति। यदा विकासमार्गे गच्छामः यदा देशः तृतीयया अर्थव्यवस्थया अभवत् तदा अस्माभिः स्वं मापदण्डं विनिर्दिष्टुम् आवश्यकम्।सुनील आंबेकर अवदत् यत् भारतीयसंस्कृतेः मूलं शुद्धचरित्रम्। ये जनाः चरित्रवन्तः न भविष्यन्ति तेषां एकता दीर्घकालं न तिष्ठति। स्वार्थः अपरस्य मार्गं न अवरुद्धुम् अर्हति। अस्माकं देशे बहूनि समस्याः न आगच्छन्ति एतत् शुद्धचरित्रस्य परिणामः एव। शुद्धचरित्रस्य कृते साधना अत्यावश्यकम्। यदा वयं विकासस्य शिखरे गच्छामः तदा एतानि सर्वाणि विषयाणि मनसि स्थापनीयानि।पूर्वं काशि शब्दोत्सवस्य संयोजकः डाक्टर हरेन्द्ररायः कार्यक्रमस्य मुख्यातिथिम् मिथिलेशशरणनन्दिनिं महाराजम् कार्यक्रमाध्यक्षं काशिविश्वविद्यालयस्य कुलपतिं प्रोफेसर अजीतचतुर्वेदिनं मुख्यवक्तारं सुनील आंबेकरम् अन्यान् च सर्वान् अतिथीन् तथा उपस्थितजनान् स्वागतं कृतवान्।त्रिदिनीयकार्यक्रमे ये विषयबिन्दवः भविष्यन्ति तेषां विषये डाक्टर शैलेषमिश्रेण प्रकाशः कृतः। सः अवदत् यत् अयं कार्यक्रमः अन्यकार्यक्रमेभ्यः भिन्नः। एषः भारतस्य संस्कृतौ केन्द्रितः। अतः काशी इति स्थलं अस्य चयनाय अभवत्। त्रिदिनपर्यन्तं काशि शब्दोत्सवान्तर्गताः विविधाः विषयाः चर्चिताः भविष्यन्ति।अस्मिन् अवसरि राष्ट्रीयस्वयंसेवकसंघस्य प्रचारकः सुभाषः प्रचारकः रामाशीषः प्रचारकः मनोजकान्तः प्रान्तप्रचारकः रमेशः सहप्रान्तकार्यवाहः राकेशः इत्यादयः प्रमुखाः जनाः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार