Enter your Email Address to subscribe to our newsletters


बरेली, 16 नवम्बरमासः (हि.स.) । नगरे यातायात–व्यवस्थां अधिकं संवेदनशीलां सर्वेषां कृते सुगमां कर्तुं बरेली–पुलिसया प्रशंसनीया पहल् कृता। रविवासरे पुलिस–लाइनस्थे रवीन्द्रालय–सभागारे एसएसपी अनुराग–आर्य निर्देशनम्, एसपी–ट्रैफिक मोहम्मद् अकमल्–खान मार्गदर्शनम्, सीओ–ट्रैफिक अञ्जनि–कुमार–तिवारी उपस्थितौ यातायात–पुलिस–मूकबधिर–संघस्य संयुक्त–कार्यशाला आयोजिताभूत्।
कार्यशालायां मूक–बधिर–संघस्य प्रतिनिधिभिः विशेष–संकेत–भाषा–प्रशिक्षणम् पुलिसकर्मभ्यः दत्तम्।
येन ते मार्गेषु मूक–बधिरान् अवगत्य सहजतया साहाय्यं दातुं शक्नुयुः।
प्रशिक्षकैः व्यावहारिक–उदाहरणैः सह प्रदर्शितम् यत् आपत्काल, दिशा–निर्देश, सहाय्य–सम्बद्धा संकेताः कथं ज्ञातव्याः।
पुलिसकर्मिणः अपि उत्साहेन सहभागित्वम् अकुर्वन् तथा तत्रैव संकेत–भाषायाः अभ्यासं चकार।
मूक–बधिर–संघेन उक्तम् यत् मार्गेषु संवाद–अभावात् कदाचित् दुरवबोधनम् अथवा अपघात–स्थिति उत्पद्यते।
अतएव पुलिसकर्मिणां द्वारा संकेत–भाषा–ज्ञानं अत्यन्तम् उपकारकं भविष्यति।
कार्यक्रमे मूक–बधिर–व्यक्तीनां वाहनानि विशेष–पहचान–स्टीकरैः अलंकृतानि,
यथा यातायात–निरोधे वा जाँचने समये पुलिस तेषां स्थिति ज्ञात्वा तुरं सहयोगं दातुं शक्नुयात्।
अधिकाऱ्यः एतत् मानवीय–पुलिसिङ्ग् दिशा–नायकं महत्त्वपूर्णं चरणम् इति अभिहितवन्तः तथा एतादृश–प्रशिक्षण–कार्यक्रमाः अनवरतं प्रवर्तिष्यन्ते इति अपि उक्तवन्तः।
हिन्दुस्थान समाचार