Enter your Email Address to subscribe to our newsletters


राजनाथ सिंहो योगी आदित्यनाथश्च ऊदा देवी पासेः प्रतिमायाः कृतवन्तौ अनावरणम्
लखनऊ,16 नवंबरमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथ तथा रक्षामन्त्री राजनाथसिंह इत्युभौ रविवासरे वृन्दावनयोजनायां वीराङ्गना ऊदादेवी पास्याः प्रतिमायाः लोकार्पणम् अकुर्वताम्।
अस्मिन्नवसरे राजनाथसिंहेन उक्तम् यत् दलित आदिवासी वीराङ्गनानां पश्चात्तसमुदायस्य च असंख्यवीराणां इतिहासपत्रेषु यथोचितं स्थानम् न प्राप्तम्। एते नायकाः केवलं पाठनीया नासन् अपि तु पूजनीया आसन्। महाराज बिजली पासी महाराज सतान पासी महाराज लाखन पासी महाराज सुहेलदेव महाराज छेटा पासी महाराज दालदेव राजा गंगबक्ष रावत झलकारीबायी अवन्तीबायी महावीरीदेवी इत्येते सर्वे नामानि सुवर्णाक्षरैः इतिहासे लिखितुं योग्यानि। इतिहासकारैः अस्य वीरसमुदायस्य इतिहासे सम्यगनुसन्धानम् न कृतम्। पूर्वसर्कारैः अपि कदापि पासीसम्राज्यस्य विषये सूचना संकलनम् न कृतम्।
राजनाथसिंहेन उक्तम् यत् वाममार्गानुगतैः इतिहासकारैः स्वसुखानुसारम् इतिहासलेखनम् अकृत्यम् यस्मिन् दलितपश्चात्तसमाजस्य नायकानां वीरत्वं बलिदानं च अवहेलितम्। पूर्वसरकाराभिः अपि पासीसमाजस्य नायकानाम् योग्यं स्थानम् न दत्तम्। अद्य अस्माकं कर्तव्यं भवति यत् तत् विस्मृतम् इतिहासम् पुनः समक्षं नयेम यत् पासीसमाजस्यादयः समुदायाः यत्किंचित् अर्पितवन्तः तत् राष्ट्रचेतनायां पुनः प्रज्वलितम् भवेत्। राष्ट्रस्य वास्तविकशक्तिः तदा एव सम्पूर्णतया प्रकटते यदा सर्ववर्गाः सर्वसमुदायाः सर्वे बलिदानिनः च यथोचितं सम्मानम् प्राप्नुवन्ति।
केन्द्रियमन्त्रिणा राजनाथसिंहेन आवेदितम् यत् द्विसहस्रवर्षे एन डी ए शासनकाले वयं राजा बिजली पासी स्मरणार्थं डाक टिकटं प्रकाशितवन्तः स्म। अधुना उत्तरप्रदेशसरकारा निर्णयं कृतवती यत् पासीसमाजस्य वीराः वीराङ्गनाश्च पाठ्यक्रमेषु स्थापिताः भविष्यन्ति। अस्माकम् सरकार गुप्तनायकानाम् अपि प्रकाशने कार्यं करोतु यैः स्वातन्त्र्यसंग्रामः नूतनां दिशां प्राप्तः। तेभ्यः बलिदानिनः संघर्षशीलदेव्यः च स्मरणं सम्माननं च अस्माकं कर्तव्यं भवति।
रक्षामन्त्रिणा उक्तम् यत् बहरैच प्रदेशे महाराज सुहेलदेवस्य भव्यस्मारकं निर्मितम्। एवं भव्यं स्मारकं महाराज बिजली पास्याः अपि लखनऊनगरे निर्मितुं प्रवर्तते। एतस्य निर्णयस्य स्तुतिः यथेष्टं कर्तुं न शक्यते यतः अनागतेषु पीढीषु एतेषां वीराणां विषये विस्तीर्णा जानकारी भविष्यति। ये मुगलइतिहासं बृहत्तया वृत्तं कृत्वा वर्णयन्ति ते इतिहासकाराः एतान् नायकान् न सम्मानितवन्तः। ये स्वपराक्रमेण त्यागेन च स्वातन्त्र्ययात्रां दृढीकृतवन्तः ते इतिहासे न यथोचितं स्थानं प्राप्तवन्तः यद्यपि ते अपि तस्मिन्नेव महती यात्रायां समानभागिनः नायकाश्च आसन्।
राजनाथसिंहेन अपि उक्तम् यत् स्वातन्त्र्यसंग्रामे मदारी पासेः योगदानम् कः विस्मरितुं शक्नुयात्। मदारी पासी अन्यायस्य विरुद्धे विद्रोहस्य शंखं निनादितवान्। यदा कृषकाणां कृते अत्यधिकं लगानं स्थापितम् तदा मदारी पासी कृषकानां मसीहा इति प्रसिद्धः अभवत्। अहं मदारी पासेः प्रति अपि श्रद्धाञ्जलिं ददामि। पासीसमाजेन स्वातन्त्र्ययुद्धकाले महत्त्वपूर्णं योगदानम् दत्तम्। यदा अठारशतसप्तपंचाशतवर्षे प्रथमस्वातन्त्र्ययुद्धम् आरब्धम् अथवा अवधकृषकसभा आन्दोलनम् भवेत् सर्वत्र पासीसमाजस्य निष्ठा मातृभूमेः प्रति दृश्यमाना आसीत्।
अस्मिन्नवसरे उपमुख्यमन्त्री ब्रजेश पाठक समाजकल्याणमन्त्री असीम अरुण लखनऊमहापौर सुषमा खर्कवाल अनुसूचितजातिआयोगाध्यक्ष बैजनाथ रावत बाराबंकीपूर्वसांसद प्रियंका रावत पूर्वकेन्द्रीय मन्त्री कौशलकिशोर एम एल सी रामचन्द्रप्रधान एम एल सी मुकेशशर्मा महानगरभाजपाध्यक्ष आनन्दर् द्विवेदी च प्रमुखरूपेण उपस्थिताः आसन्।
हिन्दुस्थान समाचार