Enter your Email Address to subscribe to our newsletters

मुख्यमन्त्रिणा योगिना आदित्यनाथेन, रक्षा-मन्त्रिणा राजनाथ-सिंहेन च वीराङ्गना ऊदा देवी पासी प्रतिमायाः अनावरणम् कृतम्
लखनऊ, 16 नवम्बरमासः (हि.स.)। मुख्यमन्त्रिणा योगी आदित्यनाथेन उच्यते यत् भारतस्य स्वाधीनता–संग्रामे वीराणां वीराङ्गनानां च योगदानम् अविस्मरणीयम् अस्ति। अस्मिन् विषये लखनऊ–भूमिः अनोखा अस्ति। ते अवदन् यत् १८५७ तः प्रथम–स्वातन्त्र्य–समरस्य केन्द्रबिन्दुं उत्तरप्रदेशः एव आसीत्। शहीदः मङ्गल–पाण्डेयः बैरकपुरे अस्य समरस्य हुंकारं दत्तवान्। धनसिंह–कोतवालः मेरठे तस्य विस्तारं कृतवान्। झांस्यां महारानी लक्ष्मीबाई अमर–योद्ध्र्यः रूपेण तस्मै नेतृत्वं ददाति स्म। बिठूरे तात्या–टोपे तस्य आन्दोलनस्य दृढतां प्रदत्तवन्तः।
सीएम योगी बेगम् हज़रत्–महलम् अपि स्मरन्ति स्म, तथा अवदन् यत् वीराङ्गना ऊदा देवी पासी इत्यादयः अमर–सेनान्यः, येभिः सह मिलित्वा विदेशीयान् फिरङ्गिनः भगयितुं प्रथम–स्वातन्त्र्य–समरस्य अमर–योद्ध्र्यः इव स्मर्तव्याः सन्ति। वीराङ्गना ऊदा देवी न केवलं नारी–शक्तेः प्रतीकाः, किन्तु सर्वेषां भारतवासिनां प्रेरणास्त्रोतः।
मुख्यमन्त्री योगी आदित्यनाथः रक्षा–मन्त्री राजनाथ–सिंहेन सह शौर्य–त्याग–बलिदानस्य प्रतिमूर्तेः वीराङ्गना ऊदा देवी पासी इत्यस्याः बलिदान–दिने रविवासरे लखनऊ–नगरे तस्याः प्रतिमायाः अनावरणं कृतवन्तौ। ते ‘पासी–स्वाभिमान–दिवसम्’ अपि संबोधितवन्तौ।
अन्यायः बृहद् चेत् प्रतिरोधोऽपि ततोऽपि बृहत्तरः भवेत्
सीएम योगी आदित्यनाथः अवदत् यत् वीराङ्गना ऊदा देवी विदेशीय–हुकूमतानां अत्याचारं प्रत्युत्तरं दातुम् १६ नवम्बर १८५७ तमदिनं लखनऊ–स्थिते सिकन्दरबागे पीपल–वृक्षम् आरुह्य ३६ ऐंग्ल–सैनिकान् निहत्य अस्य शासनस्य चूलान् कम्पितवन्त्या। तस्याः नाम इतिहासे अमरम् अभवत्। तस्याः बलिदानम् अयं पाठं ददाति यत्—अन्यायः यदि महान् भवति तर्हि प्रतिरोधः तस्मात् अपि महान् कर्तव्यः। अन्यायस्य विरोधे देशस्य क्रान्तिकारिणः युवानश्च मार्गदर्शिताः।
डबल-इञ्जिन-सर्वकारः करोति विरासत्-संरक्षणस्य सम्मानम्
सीएम योगी आदित्यनाथः अवदत् यत् उत्तरप्रदेशे डबल्–इञ्जिन–सरकारा पीएम–मोदि–मार्गदर्शने विरासतस्य सम्मानं कृतनिष्ठया करोति। काश्यां काशी–विश्वनाथ–धाम निर्माणम्, अयोध्यायां श्रीराम–जन्मभूमौ भगवान् रामस्य मन्दिर–निर्माणं सम्पन्नम्। सीएम योगी अवदत् यत् महाराज–बिजली–पासी–किलस्य कार्यक्रमेषु अहं गतवान् आसम्। अस्माकं सरकारया किलस्य सुन्दरीकरण–कार्यं सह लाइट्–एण्ड्–साउण्ड्–कार्यं अपि अनुमोदितम्, येन वर्तमान–पीढी अस्य प्रदेशस्य ते सर्वान् योद्धॄन् (महाराज–लखन–पासी, सातन–पासी, चीता–पासी, बिजली–पासी, राजा–गंगाबक्ष–रावत्, वीरा–पासी) च ज्ञातुं शक्नुयात्, तस्मात् प्रेरणां च लब्धुं शक्नुयात्। सरकारा एतेषां प्राचीन–किलानां पुनरोद्धारं कुर्वती एतत् नवयुवकानां वर्तमान–पीढेः च प्रेरणाकेन्द्रं निर्मातुं प्रयतते।
प्रत्येकस्य क्रान्तिकारिणः, बलिदानिनः, भारतमातरः सन्तानस्य योगदानं प्रदेश–सरकारया पाठ्यक्रमस्य अंशः
सीएम योगी अवदत् यत् प्रदेश–सरकारा सर्वेषां क्रान्तिकारिणां बलिदानिनां भारतमातरः सन्तानानां योगदानं पाठ्यक्रमे समाविष्टवती। बेसिक–शिक्षा–परिषद्–विभागे बालकेभ्यः एकः अतिरिक्तः ग्रन्थः प्रदत्तः। अस्मिन् स्थानीय–प्रदेशीय–राज्यस्तरीय–महापुरुषाणां विषयाः विस्तारिताः, येन वर्तमान–पीढी विभिन्न–कक्षासु तेषां महानुभावानां विषये ज्ञातुं शक्नुयात्।
सर्वकारेण त्रयः नूतनाः महिला–पीएसी–बटालियनः गठिताः
सीएम योगी अवदत् यत् अस्माकं सरकारा अष्टाभ्यः वर्षेभ्यः द्वि–लक्ष–एकोन–विंशति–सहस्र–पुलिस–भर्ती कृतवती, यस्मिन् २०–प्रतिशतं स्त्रीणां भर्ती अनिवार्यतया कृतम्। प्रदेशे त्रयः नूतनाः महिला–PAC–बटालियनः गठिताः। लखनऊ–स्थित–बटालियनस्य नाम वीराङ्गना ऊदा देवी इति स्थापितम्। सरकारा तस्याः आदमकद–प्रतिमायाः स्थापत्य–कार्यं करोति। गोरखपुरस्थ–बटालियनस्य नाम वीराङ्गना झलकारी बाई कोरी, बदायूंस्थ–बटालियनस्य नाम वीराङ्गना अवन्ती बाई लोधी इति कृतम्। एताः वीराङ्गनाः स्वाधीनता–संग्रामे नारी–शक्तेः पराक्रमं शौर्यं च दर्शयित्वा विदेशीयान् धूलिं प्रादधुः।
समाजस्य मुख्यधारातः विच्छिन्ना जातिः अनिवार्यं पश्चाद्गामिनी भवति
समाजस्य मुख्यधारातः विच्छिन्ना जातिः अनिवार्यं पश्चाद्गामिनी भवति। सीएम योगी विदेशीय–हुकूमतान् प्रति प्रहारं कृत्वा अवदत् यत् ते क्रान्तेः हुंकारं न सहन्तः समाजं मुख्यधारातः पृथक्कृतवन्तः। मुख्यधारातः विच्छिन्ना जातिः पश्चाद्गामिनी भवति—एवमेव अनुसूचित–पासी–समाजयोः अपि स्थितिः अभवत्। डबल्–इञ्जिन–सरकारा लखनऊ–नगरे बाबा–साहेब–आंबेडकर–स्मारक–सांस्कृतिक–केन्द्रस्य निर्माणम् युद्ध–स्तरेण करोत्। अत्र अनुसूचित–जातीय–विद्यार्थिभ्यः शोध–उच्च–शिक्षायै छात्रवृत्तेः व्यवस्था अपि क्रियते।
मुख्यमन्त्रिणा सर्वकारस्य कृतानि कर्माणि अपि निर्दिष्टानि
मुख्यमन्त्रिणा सरकारया कृतानि कर्माणि अपि निर्दिष्टानि। सीएम योगी अवदत् यत् द्विषष्टौ जनपदे १०९ सर्वोदय–विद्यालयानाम् स्थापना–कार्यं पूर्णं वा प्रवर्तमानं वा अस्ति। आश्रम–पद्धति–विद्यालयेषु छात्र–छात्राणां निवास–भोजन–शिक्षा–व्यवस्थाः सरकारया आरब्धाः। एतत् वर्षं पूर्व–प्रधानमन्त्री अटलबिहारी–वाजपेयी–जन्म–शताब्दी–वर्षः अपि अस्ति, तस्य स्मृत्यर्थम् अष्टादश–मण्डलेषु अटल–आवासीय–विद्यालयानां निर्माणम् कृतम्। कोविड–काले निराश्रित–बालकेभ्यः तथा श्रमिक–बालकेभ्यः निवास–भोजन–अधुनिक–शिक्षा–व्यवस्थाः कृताः। प्रदेश–सरकारा अनुसूचित–जातौ पूर्वदशम्–विद्यार्थिभ्यः ३२,४९,८०० संख्या–यावत्, दशमोत्तर–वर्गे ९०–लक्ष–विद्यार्थिभ्यः ९६००–कोटि–रूप्यक–छात्रवृत्तिं ददाति। अनुसूचित–जाति–अभ्युदय–योजनान्तर्गतं प्रत्येक–जनपदे प्रतियोगी–परीक्षा–कोचिंग–सुविधा अपि प्रदत्ता।
नारी–शक्तेः सम्मानः, वंचित–वर्गस्य उत्थानं डबल्–इञ्जिन–सरकारस्य ध्येयम्
सीएम योगी अवदत् यत् प्रदेश–सरकारा अनुसूचित–जाति–जनजातीनां सुरक्षा–सम्मान–स्वावलम्बनाय पूर्ण–प्रतिबद्धतया कार्यं करोत्। वीराङ्गना ऊदा देवी, अवन्ती बाई, झलकारी बाई—एताः नारी–शक्तेः सामर्थ्यम् अवगाहयन्ति। भारत–स्वाधीनता–संग्रामे तथा स्वाधीन–भारतस्य रक्षायां ये स्वान् अर्पितवन्तः, तेषां सम्मानाय वर्तमान–पीढेः स्वावलम्बनाय च सरकारा दृढप्रतिज्ञा अस्ति।
अतिथीनां स्वागतं विधान–परिषद्–सदस्येन रामचन्द्र–सिंह–प्रधानेन कृतम्। कार्यक्रमे केंद्रीय–राज्यमन्त्री कमलेश–पासवानः, उपमुख्यमन्त्री ब्रजेश–पाठकः, सांसद् अशोक–रावतः, महापौरः सुषमा–खर्कवाल्, विधायकः राजेश्वर–सिंहः, विधान–परिषद्–सदस्यः महेन्द्र–सिंहः, पवन–सिंह–चौहानः, मुकेश–शर्मा, पूर्व–केन्द्रीय–मन्त्री कौशल–किशोरः, भाजपा–महा–नगर–अध्यक्षः आनन्द–द्विवेदी इत्यादयः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार