यूनः यावत् सकारात्मक कार्याणि प्रापयेत् सामाजिकमाध्यमानि, येन तेषु उत्साहाशावर्धनं स्यात्- उपराष्ट्रपतिः
नवदिल्ली, 16 नवंबरमासः (हि.स.)। उपराष्ट्रपति श्री सीपी राधाकृष्णन् रविवासरे अभवत् उक्तवन्तः यत् मीडिया कर्तव्यं तद्वत् यत् यत् देशे सकारात्मककार्याणि सञ्चाल्यन्ते तानि युवायाः सम्मुखं वहतुं, यतः तेषु उत्साहः आशा च जाग्रयेत्। पत्रकारितायाः मुख्यउद्
उपराष्ट्रपति मंत्री सुरेश गोपी को पुरस्कार देते हुए


नवदिल्ली, 16 नवंबरमासः (हि.स.)।

उपराष्ट्रपति श्री सीपी राधाकृष्णन् रविवासरे अभवत् उक्तवन्तः यत् मीडिया कर्तव्यं तद्वत् यत् यत् देशे सकारात्मककार्याणि सञ्चाल्यन्ते तानि युवायाः सम्मुखं वहतुं, यतः तेषु उत्साहः आशा च जाग्रयेत्। पत्रकारितायाः मुख्यउद्देश्यं तेषां जनानां स्वरं समाजे प्रकटयितुं यः बहुश्रुतः न भवति।

ते अपि अवदन् यत् मीडिया नशामुक्तसमाजनिर्माणे महत्वपूर्णं योगदानं दातुं समर्थः, यतः सः जनजागरूकतां वर्धयति, जिम्मेदारसार्वजनिकविमर्शं च प्रवर्धयति।

उपराष्ट्रपति श्री सीपी राधाकृष्णन् अद्य नवदिल्लीस्थित मनोरमा न्यूज़ न्यूज़मेकर अवार्ड-2024 समारोहे पर्यटन तथा पेट्रोलियम एवं प्राकृतिकगैसराज्यमन्त्री श्री सुरेश गोपीं सम्मानितवन्तः। ते अवदन् यत् सिनेमा राजनीति च भिन्नलोकाः, परन्तु उभयत्र अनिश्चितता समानम् अस्ति। गोपीस्य उभयक्षेत्रेषु निरंतरता तथा सफलता प्रशंसनीया।

ते स्वसंबोधनसमये अपि उक्तवन्तः यत् मनोरमा समूहः सत्य, भाषा संस्कृतेः च प्रति स्वसमर्पणेन संततिभ्यः संततिषु जनविश्वासं मानं च अर्जितवान्। समूहः मलयालमसाहित्ये मीडिया क्षेत्रे च महत्वपूर्णं योगदानं प्रदत्तवान्। तदनुरूपं समाजे जागरूकता वर्धयितुं यः प्रयासः क्रियते, स अपि उल्लेखनीयः।

उल्लेखनीयं यत् मनोरमा न्यूज़ न्यूज़मेकर अवार्डः प्रतिवर्षं तेषां व्यक्तीनां प्रदत्तः यः स्वस्य क्षेत्रे उल्लेखनीयं कार्यं कृतवान्।

---------------

हिन्दुस्थान समाचार