उत्तर प्रदेशस्य कृष्ण पांडेयाय लब्धः प्राध्यापक यशवंतराव केलकर युवा पुरस्कारः
लखनऊ, 16 नवंबरमासः (हि.स.)।प्राध्यापक यशवंतराव केलकर युवा पुरस्कार द्विसहस्र पंचविंशत्युत्तर पञ्चविंशतितमे वर्षे अस्य वर्षस्य चयनसमित्या उत्तरप्रदेशस्य गोरखपुरनगरस्थस्य स्माइल रोटी बैंक फाउंडेशन इति संस्थायाः अध्यक्षः कृष्ण पाण्डेय आजाद इति व्यक्ति
कृष्ण कुमार पांडेय


लखनऊ, 16 नवंबरमासः (हि.स.)।प्राध्यापक यशवंतराव केलकर युवा पुरस्कार द्विसहस्र पंचविंशत्युत्तर पञ्चविंशतितमे वर्षे अस्य वर्षस्य चयनसमित्या उत्तरप्रदेशस्य गोरखपुरनगरस्थस्य स्माइल रोटी बैंक फाउंडेशन इति संस्थायाः अध्यक्षः कृष्ण पाण्डेय आजाद इति व्यक्तिः चयनितः अस्ति। सः बालभिक्षावृत्तेः निरोधनम् अनाथमनोरोगिणां पुनर्वासकार्यं कारागृहे निरुद्धानां बन्दीनां मनोविकासाय परामर्शप्रदानम् नशानिवारणादिकैः अन्यैः सामाजिकैः साहाय्यकार्यैः समाजे परिवर्तनं जनयितुं उल्लेखनीयम् योगदानम् अकरोत्।

एषः पुरस्कारः देहरादूननगरे अष्टाविंशतितमादनिंशतितमदिनान्तम् आयोजना भविष्यति तत्र अखिलभारतीयविद्यार्थीपरिषदः एकसप्ततितमः राष्ट्रीय अधिवेशनः भविष्यति तस्मिन् अवसरः प्रदास्यते। अभाविपस्य राष्ट्रियाध्यक्षः प्रोफेसर राजशरण शाही राष्ट्रीयमहामन्त्री डाक्टर वीरेंद्रसिंह सोलंकी राष्ट्रीयसंघटनमन्त्री आशीषचौहान च चयनसमितेः संयोजकः प्राध्यापकः मिलिंदमराठे च यशवंतराव केलकर युवा पुरस्कार द्विसहस्र पंचविंशत्युत्तर पञ्चविंशतितमेन सम्मानितं कृष्णपाण्डेयं अभिनन्द्य भविष्यकर्मसु सफलता कामितवन्तः।

अभाविपस्य केन्द्रीयमाध्यमटोलीयाः सदस्यः अभिनवमिश्रः अवदत् यत् अयं पुरस्कारः एकसहस्र नवतिएकोत्तर नवतिशततमवर्षात् प्राध्यापकयशवंतराव केलकरस्य स्मृत्यर्थं दीयते। सः अभाविपसंघटनस्य शिल्पकार इति प्रसिद्धः तथा अभाविपसंघटनस्य विकासे तस्य विशेषं योगदानं स्मृत्यां धार्यते। अयं पुरस्कारः अभाविपस्य विद्यार्थी निधि न्यासस्य च संयुक्तप्रयत्नः अस्ति यः छात्राणां उन्नतेः शिक्षाक्षेत्रे च समर्पितः अस्ति।

अस्य पुरस्कारस्य उद्देश्यः युवा सामाजिक उद्यमिनां कार्याणि प्रकाशयितुं तान् प्रोत्साहयितुं तेषां सामाजिकसेवायाम् योगदानम् अभिनन्दितुं युवा भारतीयान् सेवाकार्येषु प्रेरयितुं च भवति। अस्मिन् पुरस्कारें एकलक्षरुप्यकाणि प्रमाणपत्रं स्मृतिचिह्नं च सन्ति।

प्राध्यापकयशवंतराव केलकर युवा पुरस्कार द्विसहस्र पंचविंशत्युत्तर पञ्चविंशतितमे वर्षे चयनितः कृष्णपाण्डेय आजाद इति व्यक्तिः गोरखपुरप्रदेशे समीपे च जिलेषु द्विसहस्राधिकान् अनाथमनोरोगिणः सेवां चिकित्सासहाय्यं च दत्त्वा तान् नूतनजीवनं प्रदत्तवान्। उत्तरप्रदेशस्य विभिन्नेषु जिला कारागारेषु निरुद्धानां बन्दीनां मनोविकासाय परामर्शं रचनात्मकानां कार्यक्रमाणां आयोजनं च कृत्वा तेषां मनोवृत्तौ परिवर्तनं जनयित्वा आपराधिकप्रवृत्तिं त्यक्त्वा समाजस्य मुख्यधारायां पुनरावर्तनं साधितम्। एतस्मिन् कार्ये सः सततं सफलतया रतः अस्ति।

कृष्णपाण्डेयेन बालभिक्षावृत्तेः निवारणाय नशानिवारणाय च विशेषाः प्रयासाः कृताः। स्वच्छतायाः पर्यावरणसंरक्षणस्य च कार्येषु बहूनां युवानां सहभागित्वं निर्माय तान् प्रशिक्षणदानेन समाजे विविधेषु सकारात्मकपरिवर्तनकार्येषु संलग्नान् अकुरुत। बालभिक्षावृत्ति बालश्रमनिरोधार्थं सः निरन्तरं सार्वजनिकस्थलेषु जनजागरूकतायाः कार्यक्रमान् आयोजयति तथा भिक्षावृत्तौ लिप्तबालकान् चिन्हित्वा तेषां सहाय्यार्थं द्वौ पुनर्वासकेन्द्रौ अपि सञ्चालितवन्तः। उत्तरप्रदेशसरकारया अन्याभिः संस्थाभिः च तस्य सामाजिककार्ये पूर्वमेव पुरस्कारा दत्ताः।

---

हिन्दुस्थान समाचार