Enter your Email Address to subscribe to our newsletters

मुरादाबादः, 16 नवम्बरमासः (हि.स.)। चित्रगुप्त-इण्टर-कॉलेज इत्यस्य छात्राः डॉ. नवनीत-गोस्वामी-नेतृत्वे भगवान् बाबा बिरसा-मुण्डस्य जयन्त्याः अवसरं स्मरन्तः रविवासरे परिसरमध्ये भव्यं चित्रं निर्माय सम्मानं प्रदर्शितवन्तः।
अस्मिन् अवसरि विद्यालयस्य प्रधानाचार्यः मेजर् सुदेश-कुमार-भटनागरः अवदत्—“बाबा बिरसा-मुण्डा त्यागस्य बलिदानस्य च प्रतीकः, तथा जल-जङ्गल-भूमेः रक्षकः, आदिवासी-संस्कृतेः महान् लोकनायकः च आसीत्। तस्य आदर्शाः अद्यापि राष्ट्रं नूतनदिशां प्रति प्रेरयन्ति। केन्द्रीय-सरकारः अपि तस्य विचारान् बलिदानं च समाजस्य प्रत्येक-वर्गे पर्यन्तं प्रेषयितुं प्रयत्नं करोति।”
ते अवदन्—“धरती-आबा बिरसा-मुण्डेन स्वतन्त्रता-संग्रामे स्वाभिमानस्य स्वदेशी-चेतनायाश्च जागरणं कृतम्। स्वराज्यं, स्वदेशी, ग्राम-स्वावलम्बनं च इति तस्य संदेशः आसीत्। भगवान् बिरसा-मुण्डेन उपदिष्टं यत्—‘स्वधर्मं, स्वभूमिं, स्वदेवतां च पहचानयत।’ अस्य मन्त्रस्य आधार परं सः स्वधर्म-संस्कृतेः च संरक्षणाय दृढ-संकल्पितः आसीत्।”
चित्रं निर्मातृ-छात्रेषु अंशः, वंशः, ध्रुवः, केशवः इत्यादयः प्रमुखाः आसन्। विद्यालयस्य शिक्षकेषु राजीव-कुमार-पाठकः, अनिल-कुमारः, मेजर् शिवकुमारः इत्यादीनां विशेषं योगदानम् आसीत्।
हिन्दुस्थान समाचार