छात्रैः बिरसामुण्डा इत्यस्य जयन्त्युपलक्ष्ये निर्मितं भव्यम् अलौकिकं चित्रम्
मुरादाबादः, 16 नवम्बरमासः (हि.स.)। चित्रगुप्त-इण्टर-कॉलेज इत्यस्य छात्राः डॉ. नवनीत-गोस्वामी-नेतृत्वे भगवान् बाबा बिरसा-मुण्डस्य जयन्त्याः अवसरं स्मरन्तः रविवासरे परिसरमध्ये भव्यं चित्रं निर्माय सम्मानं प्रदर्शितवन्तः। अस्मिन् अवसरि विद्यालयस्य प्
चित्रगुप्त इंटर कालेज में  छात्रों के द्वारा बिरसा मुंडा की जयंती के उपलक्ष्य में बनाया गया भव्य अलौकिक चित्र।


मुरादाबादः, 16 नवम्बरमासः (हि.स.)। चित्रगुप्त-इण्टर-कॉलेज इत्यस्य छात्राः डॉ. नवनीत-गोस्वामी-नेतृत्वे भगवान् बाबा बिरसा-मुण्डस्य जयन्त्याः अवसरं स्मरन्तः रविवासरे परिसरमध्ये भव्यं चित्रं निर्माय सम्मानं प्रदर्शितवन्तः।

अस्मिन् अवसरि विद्यालयस्य प्रधानाचार्यः मेजर् सुदेश-कुमार-भटनागरः अवदत्—“बाबा बिरसा-मुण्डा त्यागस्य बलिदानस्य च प्रतीकः, तथा जल-जङ्गल-भूमेः रक्षकः, आदिवासी-संस्कृतेः महान् लोकनायकः च आसीत्। तस्य आदर्शाः अद्यापि राष्ट्रं नूतनदिशां प्रति प्रेरयन्ति। केन्द्रीय-सरकारः अपि तस्य विचारान् बलिदानं च समाजस्य प्रत्येक-वर्गे पर्यन्तं प्रेषयितुं प्रयत्नं करोति।”

ते अवदन्—“धरती-आबा बिरसा-मुण्डेन स्वतन्त्रता-संग्रामे स्वाभिमानस्य स्वदेशी-चेतनायाश्च जागरणं कृतम्। स्वराज्यं, स्वदेशी, ग्राम-स्वावलम्बनं च इति तस्य संदेशः आसीत्। भगवान् बिरसा-मुण्डेन उपदिष्टं यत्—‘स्वधर्मं, स्वभूमिं, स्वदेवतां च पहचानयत।’ अस्य मन्त्रस्य आधार परं सः स्वधर्म-संस्कृतेः च संरक्षणाय दृढ-संकल्पितः आसीत्।”

चित्रं निर्मातृ-छात्रेषु अंशः, वंशः, ध्रुवः, केशवः इत्यादयः प्रमुखाः आसन्। विद्यालयस्य शिक्षकेषु राजीव-कुमार-पाठकः, अनिल-कुमारः, मेजर् शिवकुमारः इत्यादीनां विशेषं योगदानम् आसीत्।

हिन्दुस्थान समाचार