बिहारनिर्वाचनेषु बरेलवीमतदातृणां प्रभावेन सियासत् परिवर्तिता, उत्तरप्रदेशेऽपि अखिलेशः यद्यपि न संयमं करिष्यति तर्हि असंतोषं सहनं करिष्यति इति मौलाना रज़वी कथितः
बरेली १७ नवम्बरमासः (हि.स.)। आल् इंडिया मुस्लिम् जमात इत्यस्य राष्ट्रीयाध्यक्षः मौलाना मुफ़्ती शहाबुद्दीन रज़वी बरेलवी इत्यनेन बिहारनिर्वाचनपरिणामान् प्रति महद् वक्तव्यं दत्तम्। रज़वी बरेलविना उक्तम्—बिहारराज्ये बरेलवीमतानां प्रभावेनैव सियासत् (राज
आल इंडिया मुस्लिम जमात के राष्ट्रीय अध्यक्ष मौलाना शहाबुद्दीन रजवी बरेलवी


बरेली १७ नवम्बरमासः (हि.स.)। आल् इंडिया मुस्लिम् जमात इत्यस्य राष्ट्रीयाध्यक्षः मौलाना मुफ़्ती शहाबुद्दीन रज़वी बरेलवी इत्यनेन बिहारनिर्वाचनपरिणामान् प्रति महद् वक्तव्यं दत्तम्। रज़वी बरेलविना उक्तम्—बिहारराज्ये बरेलवीमतानां प्रभावेनैव सियासत् (राजनीतिः) परिवृत्ता। उत्तरप्रदेशेऽपि समाजवादीपक्षा असंतोषं प्राप्स्यति।

सोमवासरे प्रदत्ते लिखितवक्तव्ये मौलानाबरेलविना उक्तम्—नीतीशकुमारस्य जदयूभाजपागठनबन्धनस्य महाजयः, कांग्रेसराजदयोः पराजयश्च एतस्य वास्तविककारणं अद्यापि केचन सियासिदलाः न अवगच्छन्ति। मौलाना रज़विना निर्दिष्टम्—वक़्फ्-संशोधनविधेयकस्योत्तरं पाटलिपुत्रं विरोधकेंद्रं जाता। तस्मिन् काले रमज़ानमासे मुख्यमन्त्रिणा नीतीशकुमारस्य रोज़ाइफ्तारकार्यक्रमः आयोजितः, यस्मिन् देवबन्दी-उलमाबरेलवी–उलमा–उभाभ्यां निमन्त्रणं प्रेषितम्। देवबन्दी–उलमाभिः कार्यक्रमः बहिष्कृतः, परन्तु बरेलवी–उलमा बहुसंख्यकरूपेण उपस्थिताः। रज़वीबरेलविना उक्तम् अनन्तरं बरेलवीकेंद्रं “इदार–ए–शरईया” इत्यस्मै सर्वकारीमहत्त्वानि दायित्वानि दत्तानि। मौलानस्य अधिकारेण—एवकारणेन बिहारराज्ये (६०%) पर्यन्तं बरेलवीमतदातारः नीतीशगठनस्य पक्षे गतवन्तः, देवबन्दीमतं तु कांग्रेसगठने प्राप्तम्।

उत्तरप्रदेशस्य २०२७–विधानसभानिर्वाचनप्रसङ्गे मौलानारज़विना उक्तम् सपाध्यक्षः अखिलेशयादवोऽपि असंतोषं प्राप्स्यति, यतो ह्ययं पूर्वमुख्यमन्त्री यादवः इदानीं बरेलीनगरं आगतः, परन्तु दरगाह–आलाहज़रते हाज़िरी न दत्तवान्, अतः बरेलवीसमाजे अप्रसन्नता वर्धिता। मौलानाः अवदन् उत्तरप्रदेशे प्रायः 60% पर्यन्तं सुन्नीबरेलवीजनसंख्यां निरादृत्य राजकीयपन्थाः स्वहितं न अवाप्स्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता