ठाणे - शताधिकवर्षपूर्वकालेन निर्मिताः सन्तानां मूर्तयः प्राप्ताः
मुंबई,17 नवंबरमासः ( हि.स.) । इतिहासस्य पदचिह्नानि अद्यापि प्राचीने ठाणकनगरस्य अस्तित्वं साक्षीभवन्ति। नगरं यदा तीव्रेण गत्या स्मार्ट्-सिटी इति परियोजनां प्रति प्रसरति, तदा अनेकाः धरोहराः कालक्रमेण लुप्यमानाः सन्ति। एतस्मिन् समये क्षेत्रीय-मानसिकार
Ancient statuse of saints found Dilapidated bangla


Ancient statuse of saints found Dilapidated bangla


मुंबई,17 नवंबरमासः ( हि.स.) । इतिहासस्य पदचिह्नानि अद्यापि प्राचीने ठाणकनगरस्य अस्तित्वं साक्षीभवन्ति। नगरं यदा तीव्रेण गत्या स्मार्ट्-सिटी इति परियोजनां प्रति प्रसरति, तदा अनेकाः धरोहराः कालक्रमेण लुप्यमानाः सन्ति। एतस्मिन् समये क्षेत्रीय-मानसिकारोगालयस्य ध्वस्तीकरण-कर्मणि पगडीधारिणः एकाेः सन्तः नक्काशित-प्रतिमां वहन् प्राचीनः शिलाखण्डः प्राप्तः, येन ठाणेवासिनां ऐतिहासिक-जिज्ञासा वृद्धि प्राप्ता।

नूतनस्य आधुनिक-मानसिकारोगालयस्य निर्माण-कर्मणि बहूनि पुरातन-भवनानि अपसारितानि भवन्ति। तस्मिन् क्रमणि बहुवर्षपर्यन्तं निष्क्रियः एकः बंगला ध्वस्यते स्म। ध्वस्तीकरण-काले, एषः सुन्दर-नक्काशायुतः शिलाखण्डः समक्षम् अभवत्, येन कर्मकरादिभ्यः अधिकृतैः च सह सर्वे विस्मिताः अभवन्।

प्रायः द्वादशात् पञ्चदश-शतमितप्रमाणं (द्वित्रिंशत्–त्रिंशत् इञ्च्) उच्चः, तथा च अर्धत्रिंशत्–अर्धचत्वारिंशत् इञ्च् विस्तीर्णः अयं शिलाखण्डः अत्यन्त-सूक्ष्मनक्काशया स्पष्टरूपेण दृश्यते। तत्र त्रयः प्रतिमाः—पगडीधारी सन्तः, तस्य समीपे तिष्ठन् शिष्यः, तस्य अपि पार्श्वे नर्तकी—अत्यन्त-प्राचीन-शिल्पकलेन निर्मिताः इति स्पष्टम्। प्रारम्भिकानुमानानुसारं अयं शिलाखण्डः अत्यन्त-पुरातनः स्यात्।

यतस्तु रोगालय-प्रशासनस्य समीपे अस्य प्रदेशस्य इतिहाससम्बद्धं किमपि अभिलेखं नास्ति, अतः तस्याः प्रतिमायाः यथार्थोत्पत्तिः, कालः, सांस्कृतिकसन्दर्भः च ज्ञातुं विस्तीर्ण-अध्ययनस्य तीव्रा आवश्यकता विद्यते। ठाणक-इतिहासे पारङ्गताः जनाः मन्यन्ते यत् अद्यतन-विकासयुगे एतादृशी मूल्यवती कलाकृतेः प्राप्तिः दुर्लभः अवसरः अस्ति, अतः एतं न्यासं शीघ्रं संरक्षितव्यम्।

रोगालय-प्रान्ते पूर्वमेव ब्रिटिशकालीनानि मुखावरणं-शिलाखण्डानि दृष्टानि सन्ति। अतः अस्मिन् प्रदेशे अद्यापि बहवः ऐतिहासिक-अवशेषाः निहिताः स्युः इति प्रबल-संभावना जाता। नगरस्य विकासं इतिहासविरासतया सह संयोजयित्वा पुरातनवस्तूनां संरक्षणस्य मागध्वनिः अधिकं प्रबलः जातः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता