Enter your Email Address to subscribe to our newsletters

खूण्टी, १७ नवम्बरमासः (हि.स.)। खूण्टिजनपदस्य प्रतिभावान् उत्कर्षमाणश्च धनुर्धरः झोङ्गो पाहनः आगामी दिसम्बरमासे दुबईनगरे आयोजितेषु एशियाई-युथ्-पारा-गेम्स्–२०२५ इत्यस्य भारतीयदले चयनितः। अस्य महत्त्वपूर्णस्य सफलतायाः अनन्तरं जनपदप्रशासनं तस्य प्रशिक्षणं सिद्धं च सुदृढीकर्तुं आवश्यकान्युपायान् कृतवद्।
उपायुक्त्या आर. रॉनिटा इत्यस्याः आदेशानुसारं जनपदक्रीडाकार्यालयेन क्रीडायुवाकार्यनिदेशालयं झारखण्डं प्रति आर्थिकसहायार्थं पत्राचारः कृतः। तस्य परिणामरूपेण निदेशालयेन खिलाड़ीकल्याणकोषात् धनुर्धरुपकरणक्रयार्थं ₹३,९८,७७६ इति सहायाराशिः स्वीकृता, यत् चेक् १५ नवम्बरदिवसे उपविकासायुक्तेन आलोककुमारः समाहरणालये कार्यालयकक्षे झोङ्गो पाहनाय समर्पितम्। भरणपत्रं समर्पयन् उपविकासायुक्तः अवदत्—झोङ्गो पाहनस्य एषा उपलब्धिः समग्रजनपदस्य गौरववर्धिनी। सः आशीर्वचनमपि दत्तवान् यत् सः अन्ताराष्ट्रीयमञ्चे उत्कृष्टं प्रदर्शनं कृत्वा राष्ट्रं राज्यं च गौरवीकरोति।
उल्लेखनीयम् यत् झोङ्गो पाहनः पूर्वं जयपुरे आयोजितायां षष्ठ्यां पारा-नेशनल्-आर्चरी-चैम्पियनशिप् इत्यस्मिन् झारखण्डस्य प्रतिनिधिः भूत्वा एकं स्वर्णं, एकं रजतं च पदकद्वयं प्राप्तवान्। अधुना सः दुबईनगरे भविष्यमाणेषु एशियाई-युथ्-पारा-गेम्स् इत्यत्र भारतस्य प्रतिनिधिः भविष्यति।अस्मिन् प्रसङ्गे जनपदक्रीडापदाधिकारी, जनपदशिक्षापदाधिकारी च झोङ्गो पाहनं अभिनन्द्य अवदताम्—तस्य परिश्रमः, समर्पणभावः, लगनाच दृढता च जनपदस्य युवानाम् आदर्शरूपेण स्थिताः। सः नूनम् राष्ट्रस्य, झारखण्डस्य, खूण्टेः च गौरवं वर्धयिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता