Enter your Email Address to subscribe to our newsletters

नवदेहली, 17 नवंबरमासः (हि.स.)। भारतीयजनतादलस्य (भाजपा) दिल्ली-प्रदेश-अध्यक्षः वीरन्द्रः सचदेवः सोमवासरे स्वाधीनतासंग्राम-सेनानिं, कुशलं राजनेतारम्, अद्वितीयं लेखकं, विलक्षणं संगठनकर्तारं च ‘पञ्जाबकेसरिं’ लालयाजपतरायम् अस्याः पुण्यतिथेः अवसरि विनम्रां श्रद्धाञ्जलिम् अर्पितवान्।
सचदेवेन एक्स्-उपस्थापने (पोस्ट्) उक्तम् यत्, “मातुः भारत्याः स्वाधीनतायै भवतः अद्भुतः संघर्षः सर्वान् देशवासिनः युगान्-युगान्तराणि राष्ट्रसेवायाः कृते प्रेरयिष्यति।” सचदेवेन अस्मिन् अवसरि राष्ट्रभक्तेः सेवाभावस्य च स्मरणं कृत्वा सर्वान् देशवासिनः लालयाजपतरायस्य आदर्शान् अनुसर्तुं आह्वानं कृतम्।
लालयाजपतरायस्य जन्म 28 जनवरी 1865 तमे दिने अभवत्; सः भारतीयराष्ट्रीयकाङ्ग्रेस्-समितेः प्रमुखः नेता आसीत्। सः स्वदेशी-आन्दोलनस्य, असहयोग-आन्दोलनस्य च महत्वपूर्वां भूमिकां निर्वहत्, तथा च साइमन-कमीशनस्य विरोधे जातस्य अंग्रेज-शासकानां लाठ्याघातेन पीडितः 17 नवम्बर 1928 तमे दिने बलिदानम् अकरोत्।
----------
हिन्दुस्थान समाचार / अंशु गुप्ता