भाजपा बरेल्यां निष्कासितवती एकतापदयात्रा, दत्तः राष्ट्रियैकतायाः संदेशः
बिजनौरम्, 17 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य बिजनौरनगरमध्ये अद्य लौहमनसः सरदारवल्लभभाईपटेलस्य शतपञ्चाशत्तमजयंतीसमये भाजपा पदाधिकारीजनाः जनप्रतिनिधयः कार्यकर्तारश्च एकतापदयात्रां निर्ययुः। अस्याः पदयात्रायाः माध्यमेन राष्ट्रियैकतायाः अखण्डताय
पदयात्रा निकालते भाजपाई


बिजनौरम्, 17 नवम्बरमासः (हि.स.)।

उत्तरप्रदेशस्य बिजनौरनगरमध्ये अद्य लौहमनसः सरदारवल्लभभाईपटेलस्य शतपञ्चाशत्तमजयंतीसमये भाजपा पदाधिकारीजनाः जनप्रतिनिधयः कार्यकर्तारश्च एकतापदयात्रां निर्ययुः। अस्याः पदयात्रायाः माध्यमेन राष्ट्रियैकतायाः अखण्डतायाश्च संदेशः प्रदत्तः।

एषा एकतापदयात्रा वर्धमानमहाविद्यालयात् आरभ्य नगरपालिकायाः सिविललाइनमार्गं गत्वा पुनः वर्धमानमहाविद्यालय एव समाप्ता। पदयात्रासम्बन्धेन सर्वत्र पन्थानं प्रति जनाः पुष्पवृष्ट्या माल्यार्पणेन च पदयात्रिणः सस्नेहं स्वागतवन्तः। पदयात्रापूर्वं वर्धमानमहाविद्यालये आयोजिते जनसभायां भाजपा नेता सरदारपटेलस्य उपलब्धीनां चर्चा कृत्वा अवदन् यत् देशस्य एकतायां अखण्डतायां च तस्य अनुकरणीयं योगदानम् अस्ति। अस्मिन् सभायां जनानां बहुला उपस्थितिरीतिरीता।

पदयात्रायां मुख्यातिथिरूपेण क्षेत्रीयाध्यक्षः सत्येन्द्रसिसोदिया उपस्थितः। सदरविधायिका सूचीमौसमचौधरी भाजपा नेता ऐश्वर्यमौसमचौधरी जिला पंचायताध्यक्षः साकेंद्रप्रतापसिंह भाजपा जिलाध्यक्षः भूपेन्द्रसिंहचौहान नगराध्यक्षः अंकुरगौत्तम नगरपालिकाध्यक्षः इन्दिरासिंह वरिष्ठभाजपनायकः डॉ बीरबलसिंह इत्येवं बहवः भाजपा कार्यकर्तारः पदाधिकारिणश्च सन्निहिताः।

हिन्दुस्थान समाचार