Enter your Email Address to subscribe to our newsletters

पटना, 17 नवंबरमासः (हि.स.)। बिहारस्य मुख्यमन्त्रिणा नीतिशकुमारेन मन्त्रिमण्डलस्य अन्तिमसभायाः अनन्तरं राजभवनं गत्वा वर्तमानस्य मन्त्रिमण्डलस्य भङ्गनार्थं कृतानुशंसापत्रं राज्यपालाय आरिफमोहम्मदखानाय समर्पितम्।
बिहार-शासनस्य मन्त्री विजयचौधरी इत्यनेन प्रोक्तं यत् मन्त्रिपरिषद्-सभायां त्रयः प्रस्तावाः आगताः—वर्तमानम् विधानसभां 19 दिनाङ्कस्य प्रभावात् विघटयितुं कृतानुशंसा,शासनस्य नीतयः जनतायै सम्यक् प्रकारेण प्राप्ताः इति कारणेन सर्वेषां अधिकृतानां कर्मकराणां च आभारप्रदर्शनम्,तथा च निर्वाचनमध्ये राष्ट्रीयजनतान्त्रिकगठने (राजग) प्राप्तायाः विजये जनता प्रति कृतज्ञता-प्रदर्शनम् इति।सभायाः अनन्तरं मुख्यमन्त्री नीतिशकुमारः राज्यपालं समागत्य वर्तमान-विधानसभां 19 दिनाङ्कात् प्रभावात् विघटयितुं कृतानुशंसायाः पत्रं तस्मै समर्पितवान्, यस्य अनन्तरं नूतन-शासनस्य गठन-प्रक्रिया आरब्धा अस्ति।---------------
हिन्दुस्थान समाचार / अंशु गुप्ता