विश्वैकतायै ब्रह्माकुमारीज इत्यस्य ध्यानयोगः 28 नवंबर दिनांके शुभारभ्यते राष्ट्रपतिना
लखनऊ, 17 नवंबरमासः (हि.स.)।संस्कृतभाषानुवादः (विग्रहचिह्नवर्जितम्) राष्ट्रपतिः द्रौपदी मुर्मु अष्टाविंशतितमे नवम्बरमासे लखनऊनगर्यां सुलतानपुरमार्गस्थिते ब्रह्माकुमारीणां राजयोगप्रशिक्षणकेन्द्रे गुलजारोपवने विश्वैकता विश्वास च विषयकं ध्यानयोगस्य औप
प्रेस वार्ता को संबोधित करती राधा बहन


लखनऊ, 17 नवंबरमासः (हि.स.)।संस्कृतभाषानुवादः (विग्रहचिह्नवर्जितम्)

राष्ट्रपतिः द्रौपदी मुर्मु अष्टाविंशतितमे नवम्बरमासे लखनऊनगर्यां सुलतानपुरमार्गस्थिते ब्रह्माकुमारीणां राजयोगप्रशिक्षणकेन्द्रे गुलजारोपवने विश्वैकता विश्वास च विषयकं ध्यानयोगस्य औपचारिकमुद्घाटनं करिष्यति। अस्मिन् कार्यक्रमे प्रदेशस्य राज्यपालः आनन्दीबेन पटेल मुख्यमंत्री योगी आदित्यनाथ च ब्रह्माकुमारीणां संयुक्तमुख्यप्रशासिका राजयोगिनी संतोषदीदी अपि उपस्थिताः भविष्यन्ति।

ब्रह्माकुमारीणां लखनऊक्षेत्रस्य उपक्षेत्राध्यक्षा राजयोगिनी राधाबहुः सोमवासरे आत्मचिन्तनभवने गोमतीनगरस्थाने आयोजितायां पत्रकारसम्मेलने अवदत् यत् अस्मिन् कार्यक्रमे देशस्य विविधभागेभ्यः आगता द्विसहस्रं भगिन्यः सहभागी भविष्यन्ति। सा अपि अवदत् यत् ब्रह्माकुमारीणां संस्था विश्वस्य शतचत्वारिंशतधिकदेशेषु कार्यं कुर्वन्ति देशे विदेशे च अष्टसहस्रपञ्चशताधिकानि सेवाकार्याणि प्रवर्तन्ते।

राजयोगिनी राधाबहुः उक्तवती यत् त्रस्ततरभूमौ सुलतानपुरमार्गस्थिते गुलजारोपवने युवानाम् महिलानां च व्यसनरहितजीवनस्य प्रेरणा तथा यौगिककृषेः प्रशिक्षणं प्रदास्यते। नथमलब्रातृ अवदत् यत् एतेषु कार्यक्रमेषु सामाजिकतनेषु अविश्वासे वैश्विकसङ्कटेषु च मध्ये आध्यात्मिकज्ञानं राजयोगध्यानं च मनुष्यचेतसः शान्तिं स्थैर्यं च ददाति। ब्रह्माकुमारीणां संस्था बहूनि वर्षाणि एतस्मिन् दिशि कार्यरतास्ति।

हिन्दुस्थान समाचार