Enter your Email Address to subscribe to our newsletters

रायपुरम्, 17 नवंबरमासः (हि.स.)।
छत्तीसगढस्य षष्ठ्याः विधानसभायाः एकदिवसीयसमितेः आयोजनं मंगलवासरे अष्टादशे नवम्बरमासे क्रियते। विधानसभासचिवः दिनेशशर्मा सूचितवान यत् अस्मिन्नेकदिवसीयसत्रे छत्तीसगढविधानसभायाḥ पञ्चविंशतिवर्षपर्यन्तं यावत् संसदीययात्रायाः विषयेषु चिन्तनम्विचारविनिमयश्च भविष्यति।
राज्यपालः रमेनडेका भारतस्य अनुच्छेदस्य एकसप्तचत्वारिंशत् खण्डेन एकेन प्रदत्तशक्तीनाम् उपयोगं कृत्वा विधानसभासत्रं अष्टादशे नवम्बरमासे प्रातः एकादशवादने रायपुरस्थितविधानसभाभवने समवेतुं आमन्त्रितवान।
इदं सत्रं विधानसभायाḥ वर्तमानभवने भविष्यति यत् षष्ठमविधानसभायाḥ अन्तिमसत्रं भविष्यति। ततः परं आगामि शीतकालीनसत्रं नूतने विधानसभाभवने आहूयिष्यते।
विशेषतया ज्ञेयम् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना गतस्य एकस्य नवम्बरमासस्य द्विसहस्रपञ्चविंशतितमे वर्षे छत्तीसगढजनतायै विधानसभायाः नूतनं आधुनिकं समग्रसुविधायुक्तं स्थायिभवनं समर्पितम्। वर्षे द्विसहस्रेम् राज्यगठनानन्तरं रायपुरराजकुमारमहाविद्यालयात् आरब्धा छत्तीसगढविधानसभा अद्य स्वस्य पञ्चविंशतिवर्षपरिपूर्णां गौरवयात्रां सम्पन्नामकृत्वा स्थितवती।
हिन्दुस्थान समाचार