हिमंतसरमा लालालाजपतरायस्य बलिदानदिवसे श्रद्धांजलिम् दत्तवान्
गुवाहाटी, 17 नवम्बरमासः (हि.स.)। असमप्रदेशस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा इत्यनेन पञ्जाबकेसरिणः लालयाजपतरायस्य बलिदानदिने तं सादरं नमस्कृत्य श्रद्धाञ्जलिरर्पिता। मुख्यमन्त्रिणा सरमेन स्वस्य सोशल्-मीडियासन्देशे उक्तम्—“राष्ट्रस्य स्वतंत्रतायै
लाला लाजपत राय के बलिदान दिवस पर मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा श्रद्धांजलि संदेश के साथ साझा तस्वीर।


गुवाहाटी, 17 नवम्बरमासः (हि.स.)। असमप्रदेशस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा इत्यनेन पञ्जाबकेसरिणः लालयाजपतरायस्य बलिदानदिने तं सादरं नमस्कृत्य श्रद्धाञ्जलिरर्पिता।

मुख्यमन्त्रिणा सरमेन स्वस्य सोशल्-मीडियासन्देशे उक्तम्—“राष्ट्रस्य स्वतंत्रतायै स्वप्राणान् अर्पयितुं तत्परः लालयाजपतरायस्य योगदानम् अविस्मरणीयम्। मातुर्भारत्याः अस्य वीरसपुत्रेण अंग्रेजशासकानां क्रूरताया: अत्याचाराणां च पुरतः अडिगत्वेन स्थित्वा देशवासिनां हृदये स्वतंत्रताज्योतिः प्रज्वलिता। तस्य अटूटः साहसः सर्वोच्चं च बलिदानं राष्ट्रभक्तेः भावना प्रत्येकनागरिके अधिकं दृढां करोति।”मुख्यमन्त्रिणा उक्तम् यत्, लालयाजपतरायस्य जीवनात् प्राप्ता प्रेरणा अद्यापि देशं प्रगत्यर्थं, राष्ट्रहितं च सर्वोपरि स्थापयितुं संदेशं ददाति।----------

हिन्दुस्थान समाचार / अंशु गुप्ता