मुख्यमंत्री विष्णुदेव सायः 'पंडुम कैफे' इत्यस्य शुभारंभः
जगदलपुरम्, 17 नवंबरमासः (हि.स.) मुख्यमन्त्रिणा विष्णुदेव सायेन बस्तरमण्डले सामाजिक आर्थिक परिवर्तनस्य नूतनस्य अध्यायस्य उद्घाटनं कृत्वा अद्य जगदलपुरे पण्डुम कैफे इत्यस्य शुभारम्भः कृतः। एतत् कैफे नक्सली हिंसायाः पीडितानां समर्पणं कृत्वा मुख्यधारा
घोड़ागांव-डोंडेपारा स्कूल पिछले चार सालों से सफाई कर्मी के घर में हो रहा संचालित


जगदलपुरम्, 17 नवंबरमासः (हि.स.)

मुख्यमन्त्रिणा विष्णुदेव सायेन बस्तरमण्डले सामाजिक आर्थिक परिवर्तनस्य नूतनस्य अध्यायस्य उद्घाटनं कृत्वा अद्य जगदलपुरे पण्डुम कैफे इत्यस्य शुभारम्भः कृतः। एतत् कैफे नक्सली हिंसायाः पीडितानां समर्पणं कृत्वा मुख्यधारायाम् आगतानां सदस्यानां च पुनर्वासनिमित्तं छत्तीसगढसरकाराया एका महत्वपूर्णा पहलाऽस्ति। ये हिंसामार्गं परित्यज्य समाजस्य मुख्यधारां प्रति प्रत्यागताः तेभ्यः सम्मानपूर्णां स्थिरां च आजीविकाम् प्रदानं कर्तुं सरकारेण दृढः प्रयासः कृतः। एषा अनोखा पहलाऽस्ति या संघर्षात् सहयोगपर्यन्तं प्रेरणादायकं पन्थानं दर्शयति। पण्डुम कैफे इदं कैफे जगदलपुरे पुलिस लाइन परिसरस्य अन्तः स्थितम् अस्ति।

मुख्यमन्त्रिणा श्री साय इत्यनेन पण्डुम कैफे इत्यस्मिन् कार्यरतां नारायणपुरजनपदस्य फगनी नाम्नीं सुक्माजिलायाः पुष्पा ठाकुर बीरेन्द्र ठाकुर बस्तरप्रदेशस्य आशमती प्रेमिला बघेल इत्यादिभिः सह सौहार्दपूर्णा वार्ता कृता। तान् नवीनस्य आरम्भस्य निमित्तं सः प्रोत्साहितवान् तथा कैफे इत्यस्य उत्तमं संचालनं प्रति आशीर्वचनानि शुभकामनाः च दत्तवान्।

मुख्यमन्त्री विष्णुदेव साय अवदत् यत् पण्डुम कैफे इत्यस्य शुभारम्भः बस्तरप्रदेशे नक्सलवादस्य उन्मूलनस्य दिशि जातस्य सकारात्मकपरिवर्तनस्य प्रेरकं चिह्नम् अस्ति। ते अवदन् यत् पण्डुम कैफे आशायाः प्रगतयेः शान्तेः च उज्ज्वलः प्रतीकः अस्ति। कैफे इत्यत्र कार्यरताः युवा ये नक्सली हिंसायाः पीडिताः हिंसामार्गं च परित्यक्तवन्तः ते अधुना शान्तिमार्गे अग्रगण्याः सन्ति। जिलोपशासनस्य पुलिसविभागस्य च सहयोगेन तेषां आतिथ्यसेवा कैफेप्रबन्धनं ग्राहकसेवा स्वच्छतानियमाः खाद्यसुरक्षाविधयः उद्यमिताकौशलं च इत्येषु विषयेṣu गहनं प्रशिक्षणम् उपपादितम्।

हिंसामार्गं परित्यज्य शान्तिपथं प्राप्ता कैफे इत्यत्र कार्यरता एका महिला अस्मिन् अवसरि भावुकतया पुनर्वासपहलया कृतं परिवर्तनं स्मारयन्ती अवदत्। पूर्वमाओवादी कैडर् अपि अवदत् यत् अस्माकं अतीते अन्धकार एव दष्टः अधुना समाजसेवायै एषः अवसरः लब्धः एतत् अस्माकं नूतनजन्मसममस्ति। बारूदस्य स्थानम् अद्य कॉफी परोसनेन गृहीत्वा स्वकर्मफलतः जीवनं नयितुं शक्यते इति अनुभूयते यः अस्मभ्यं शान्तिं सम्मानं च ददाति।

अन्यः सहयोगी अपि स्वसन्तोषं प्रकट्य अवदत् यत् पूर्वं वयं स्वपरिवारं प्रति सम्मानपूर्वकं जीवनं दातुं स्वप्नमपि न द्रष्टुं शक्तवन्तः। अधुना तु स्वकर्मफलसम्पादनस्य माध्यमेन परिवारस्य भविष्यं संस्कर्तुं शक्नुमः। एतत् सर्वं प्रशासनस्य अस्य च कैफे इत्यस्य कृपया संभवितम्।

अन्यः सदस्यः समुदायसहयोगस्य महत्वं निर्दिश्य अवदत् यत् मुख्यधारायां प्रत्यागमनं न सुलभं भविष्यति इति वयं पूर्वं मन्यामहे स्म। किन्तु पुलिस जिलोपशासनं च अस्मभ्यं प्रशिक्षणं दत्वा विश्वासं चारोपितवन्तौ। सर्वाति महत्वपूर्णं तु एतत् यत् वयं अधुना पीडितैः सह संयुक्तं कार्यं कुर्मः येन अस्माकं अतीतदोषान् परिष्कर्तुं शान्तिं च स्थापयितुं अवसरः लब्धः।

अस्मिन् अवसरि वनमन्त्री केदार कशप शिक्षामन्त्री गजेन्द्र यादव सांसद महेश कशप जगदलपुरविधायक किरण देव चित्रकोटविधायक विनायक गोयल बेवरेज कॉर्पोरेशन अध्यक्ष श्रीनिवास राव मड्डि अनुसूचितजनजातिआयोगाध्यक्ष रूपसिंह मण्डावी जगदलपुरमहापौर संजय पाण्डे जिला पंचायत अध्यक्ष श्रीमती वेदवती कशप संभागायुक्त डोमन सिंह पुलिसमहानिरीक्षक सुन्दरराज पी कलेक्टर हरिस एस पुलिस अधीक्षक शलभ सिन्हा इत्यादयः जनप्रतिनिधयः वरिष्ठप्रशासनिकाधिकारीणश्च उपस्थिताः आसन्।

---

हिन्दुस्थान समाचार