चाणक्य रक्षा संवादे राष्ट्रिय विकासस्य सुरक्षायाश्च मध्ये संबंधेषु जाता चर्चा
नवदिल्ली, 17 नवंबरमासः (हि.स.)। एमानेकशॉकेन्द्रस्य अशोकभवने सोमवासरे चाणक्यरक्षासंवादस्य सीडीडी द्विसहस्रपञ्चविंशतितमवर्षस्य तृतीयं संस्करणं पूर्वावलोकनरूपेण त्रिषु सत्रेषु सम्पन्नम्। आगामिनि सप्तविंशतिः अष्टविंशतिश्च नवम्बरदिनयोः भविष्यन् अयं संव
चाणक्य रक्षा संवाद-2025


थल सेनाध्यक्ष उपेंद्र द्विवेदी


नवदिल्ली, 17 नवंबरमासः (हि.स.)।

एमानेकशॉकेन्द्रस्य अशोकभवने सोमवासरे चाणक्यरक्षासंवादस्य सीडीडी द्विसहस्रपञ्चविंशतितमवर्षस्य तृतीयं संस्करणं पूर्वावलोकनरूपेण त्रिषु सत्रेषु सम्पन्नम्। आगामिनि सप्तविंशतिः अष्टविंशतिश्च नवम्बरदिनयोः भविष्यन् अयं संवादः सुधारात् परिवर्तनं सशक्तं सुरक्षितं विकसितं भारतम् इति विषयमवलम्ब्य आयोजितः भविष्यति। अद्यभवद्भिः त्रिभिः सत्रैः राष्ट्रियविकासस्य राष्ट्रीयसुरक्षायाश्च विषये आत्मनिर्भरता च सशक्तभारतस्य कुंजीति विषये चर्चासभा अभवन्।

कार्यक्रमस्य आरम्भे स्वागतभाषणानि दीयन्ते स्म ततः सीडीडी द्विसहस्रपञ्चविंशतितमस्य टीजर इत्याख्यं प्रकाश्यत। तस्मिन् सत्रे थलसेनाध्यक्षः उपेन्द्रद्विवेदी महोदयः राष्ट्रीयविकासनां च राष्ट्रीयसुरक्षां च सम्बन्धम् अवर्णयत्। ते अवदन् यत् विकसितभारतस्य द्विसहस्रचत्वारिंशदथ सप्तचत्वारिंशद्वर्षपर्यन्तं आकाङ्क्षितलक्ष्यसिद्धये निरन्तरा स्थिरता सुरक्षितपरिसरश्च आवश्यकौ। ते अपि स्मारितवन्तः यत् रक्षामन्त्रालयेन द्विसहस्रपञ्चविंशतितमवर्षं सुधारवर्ष इति निर्दिष्टम् अस्ति तथा च सुरक्षा विकासौ च एकत्र गन्तव्यौ इति ते विशेषेणोक्तवन्तः।

जनरलद्विवेदी अवदन् यत् विकसितभारताय सर्वे संयुक्तभावेन कार्यं कर्तव्यम्। राज्यप्रेरितः आतंकवादः असह्यः। यस्य व्यवधानेन कश्चन अवरुद्धो भविष्यति तस्मै समुचितः प्रत्युत्तरं दास्यते। ते आतंकवादविषये भारतस्य दृढसंकल्पं तथा च रक्तं जलं च एककाले न प्रवहतः इति कथयित्वा ये आतंककृत्येषु साहाय्यं कुर्वन्ति तेभ्यः उत्तरदायित्वं अनिवार्यम् इति प्रगाढतया उक्तवन्तः। भारतम् अद्य सशक्तम् अस्ति अतः कश्चन अपि तस्य ब्लैकमेल न कर्तुं शक्नोति।

जम्मूकश्मीरविषये ते अवदन् यत् तस्मात् प्रदेशात् पलायनं कृतवन्तः कश्मीरीजनाः अद्य पुनरागच्छन्ति। राष्ट्रस्य नागरिकाः अपि तत्र यातुम् इच्छन्ति। गतवर्षे अमरनाथयात्रायां चतुःलक्षाः जनाः गतवन्तः अस्मिन् वर्षे चतुरधिकलक्षमितिः संख्या जाता।

सियाचिनप्रदेशविषये प्रोक्तं यत् गतवर्षे भारतचीनयोः सम्बन्धेषु अत्यन्तं सकारात्मकपरिवर्तनम् आसीत्। उभययोः देशयोः जनाः विभिन्नमञ्चेषु संवादं कुर्वन्ति स्म। तथापि रक्षाकूटनीतौ भारतं बहु कर्तव्यम् अवशिष्टम् अस्ति।

आगामिकाले देशं स्मार्टपावर स्वरूपेण विकसितुं आवश्यकम्। पूर्वकाले सैन्यकोरकमाण्डरस्तरे एव संवादनं भवति स्म, अद्य तु भूमिस्तरे अपि संवादः प्रवर्तते। अतः सम्बन्धाः उभयपक्षयोः लघुत्वं सौम्यतां च प्राप्तवन्तः।

पड़ोसीदेशे म्यान्मारप्रदेशस्य अशान्तिविषये ते अवदन् यत् यदि पार्श्वदेशे अस्थिरताऽस्ति तर्हि स्वदेशेऽपि तस्य प्रभावः भवति। तस्मात् देशात् पलायनं कृत्वा भारतम् आगताः त्रिचत्वारिंशतिसहस्रं शरणार्थिनः अद्यापि अत्र वसन्ति।

द्वितीयसत्रे पूर्वराज्यमंत्री राजीवचन्द्रशेखर महोदयेन विशेषं भाषणं दत्तम्। ते तन्त्रज्ञानस्य राष्ट्रीयसुरक्षायाश्च रणनीतिकसम्बन्धं प्रकाशयन्तः भारतस्य दीर्घकालीनां आत्मनिर्भरत्ववृद्धये विश्वसनीयस्य स्वदेशीस्य डीजिटलतन्त्रस्य नवप्रवर्तनपरिसंस्थायाश्च महत्त्वं व्याख्यातवन्तः।

अन्तिमसत्रे रक्षायां आत्मनिर्भरता सशक्तभारतस्य कुंजीति विषये पैनलचर्चा अभवत्। तत्र डीआरडीओ संस्थायाः महानिदेशिका डॉ चन्द्रिकाकौशिक अडानीडिफेन्सस्य सीईओ आशीषराजवंशी साइरनएआयसोल्यूशन्सस्य संस्थापकः प्रोफेसरमनन्सूरी इत्यादयः उपस्थिताः। अध्यक्षता लेफ्टिनेंटजनरल् राहुलारसिंह अवतारयत्।

अस्मिन् चर्चासमये डीआरडीओ रक्षाउद्योगः शिक्षाजगत् इत्येतानि एकत्र समागच्छन् आत्मनिर्भरतेः रणनीतिकस्वायत्तताया मार्गं चिन्तयन्ति स्म। स्वदेशीआकृतिः विकासः नवोन्मेषश्च प्रबलतया निर्दिष्टाः। द्वयुपयोगतंत्रज्ञानं डीआरडीओ खंडस्य निजीक्षेत्रस्य शिक्षाक्षेत्रस्य च परिसंस्थायाः एकीकरणम् क्रयप्रक्रियासुधारः प्रतिस्पर्धी निर्यातसक्षमक्लस्टरनिर्माणेषु एमएसएमई रक्षाउद्योगगलियारः च अस्याः चर्चायाः प्रमुखविषयाः आसन्। भविष्यपरिचालनायाः आवश्यकताः पूर्त्यर्थं लचीलीआपूर्तिशृंखला न्यूनबाह्यनिर्भरता भारतस्य गहनतन्त्रपरिसंस्थायाश्च त्वरितविकासः इति अपि विशेषेणोक्तम्।

-------------------------

हिन्दुस्थान समाचार