भारतपर्व-2025 स्टैच्यू ऑफ यूनिटी : तेलंगानायाः चेरियालचित्रकला मुग्धम् आगंतुकानां मनः
गांधीनगरम्, 17 नवंबरमासः (हि.स.)। सरदार वल्लभभाई पटेलस्य एकशतपञ्चाशदुत्तरजन्मजयन्त्याः अवसरि एकतानगरे आयोजिते भारतपर्वणि चेरियालचित्रकलेन सबलिकृतं तेलंगानराज्यस्य अनोखं सांस्कृतिकप्रदर्शनम्। सरदारवल्लभभाइपटेलस्य एकशतपञ्चाशदुत्तरजयंतीसमये एकतानगरे
तेलंगाना की चेरियाल पेंटिंग


तेलंगाना की चेरियाल पेंटिंग


तेलंगाना की चेरियाल पेंटिंग


गांधीनगरम्, 17 नवंबरमासः (हि.स.)।

सरदार वल्लभभाई पटेलस्य एकशतपञ्चाशदुत्तरजन्मजयन्त्याः अवसरि एकतानगरे आयोजिते भारतपर्वणि चेरियालचित्रकलेन सबलिकृतं तेलंगानराज्यस्य अनोखं सांस्कृतिकप्रदर्शनम्।

सरदारवल्लभभाइपटेलस्य एकशतपञ्चाशदुत्तरजयंतीसमये एकतानगरे भारतपर्वणि विविधराज्यानां विशिष्टधरोहराणां प्रदर्शनं दृश्यते स्म। तेषु तेलंगानराज्यस्य अद्वितीया चेरियालचित्रकला विशेषं सर्वेषां मनांसि आकृष्टवती। स्वस्य वर्णसमृद्ध्या, कथारमणीयतया इतिहासगौरवेण च एषा कला आगन्तुकान् मोहयति स्म।

जगति अत्युच्चप्रतिमा यत् स्टेच्यू ऑफ यूनिटी तस्य परिसरस्य अन्तर्गतं भारतसर्कारेण गुजरातसर्कारेण च संयुक्ततत्वावधाने भारतपर्व द्विसहस्रपञ्चविंशति नाम महोत्सवः भव्यरूपेण आयोजितः। अस्मिन्नुत्सवे राष्ट्रस्य विविधसंस्कृति कला हस्तकला च स्फुटं प्रकाशन्ते, येन अनेकत्वे एकत्वस्य भावः प्रकट्यते। एतद्विषये राज्यसूचनाविभागेन निवेदनं प्रदत्तम्।

चेरियालकला युवा कलाकार्याः परम्परारक्षणे समर्पणम्।

तेलंगानस्य चविंशतिवर्षीया चेरियालचित्रकार्या च एच वंशिथा स्वमातृसमेतं राज्यस्य सांस्कृतिकविरासत् चित्रकलामाध्यमेन उज्ज्वलयितुं समर्पितावस्ताम्। एते एकतानगरस्थ भारतपर्वे स्वमिशनं प्रसारयन्ती अभिनवचेष्टां कुर्वेते।

चेरियालकला तेलंगानप्रदेशस्य चेरियालग्रामे जातां पारम्परिकां स्क्रोलचित्रणशैलीम् अवलम्बते। एषा चित्रकलारूपेण कथनकला, यत्र लोककथा पौराणिककथा ग्रामजीवनस्य दृश्याः च चित्रैः प्रतिपाद्यन्ते। एते काव्यमयाः चित्रा खदिकौशेयवस्त्रे उकीर्णाः भवन्ति। अस्यां कलायां इम्लीबीजारसः तण्डुलस्तारः श्वेतमृत्तिकाचूर्णं च मिश्रयित्वा दृढं पृष्ठभूमिं निर्मीयते।

चेरियालचित्रकला जी आई नाम भौगोलिकसंकेतचिह्नेन सम्मानिता

तेलंगानस्य चेरियालस्क्रोलकला आकर्षकवर्णसम्पदा मनोहारिणी सांस्कृतिकविव्यक्तिरूपेण प्रसिद्धा अस्ति। अस्याः कलायाः रक्षणार्थं भौगोलिकसंकेतचिह्नं प्राप्तम्। एतस्याः विशेषता स्वाभाविकवर्णानाम् उपयोजने निहिता, ये खनिजपदार्थेभ्यः पुष्पेभ्यः समुद्रशुक्तिभ्यश्च लभ्यन्ते। कलाकाराः हस्तनिर्मितकूर्चैः एतान् वर्णान् वस्त्रे विन्यासयन्ति।

अस्यां कलायां रामायणमहाभारतादीनां महाकथानां दृश्याणि अद्भुतरूपेण चित्रितानि भवन्ति। प्रतिचित्रं जीवदृश्यकथावत् प्रकटते यत् तेलंगानप्रदेशस्य ग्रामपरम्पराः जीवनशैली च प्रकाशयति। पृष्ठभूमौ रक्तवर्णस्य चटकोत्तरः उपयोगः मुखशोभाः दृढरेखाः च अस्याः कलायाः लक्षणानि सन्ति।

पूर्वकाले लोकगीतकाराः कथावाचकाः च एतानि चित्राणि स्वीकरोमि इति कृत्वा स्वकथानां प्रस्तुतीं कुर्वन्ति स्म। अधुना तु एषा हस्तकला भित्तिलटकानि मुखावरणानि सज्जावस्तूनि च यावत् विस्तृता अभवत्। चेरियालचित्रकाराणां पिढयः अस्याः परम्परायाः संरक्षणं कुर्वन्त्येव नूतनचेष्टाः अपि संयोजयन्ति।

भारतपर्वणि चेरियालचित्रकथानां प्रति आगन्तुकानां प्रगाढः उत्साहः दृष्टः। प्रथमवारं महोत्सवे भागग्रहणकर्त्री वंशिथा बी टेक् उपाधिधारिणी अवदत् — “अहमस्याः कलायाः वात्सल्ये बाल्यादेव वर्धिता। मम माता पञ्चदशवर्षपर्यन्तं अस्मिन्नेव कार्ये निरतास्ति, अहं च चतुर्वर्षेभ्यः अस्याः कलायाः संयोगे अस्मि। अस्माभिः निर्मिते प्रतिचित्रे देवतानां पूर्वजानां च कथाः अन्तर्भवन्ति। अस्माकं लक्ष्यं लोकाय प्रदर्शयितुं यत् अस्माकं विरासत् यथार्थतः कियत् समृद्धा अस्ति।”

भारतपर्वणि परम्परायाः संदेशस्य रचनात्मकस्य च अनोखा समन्वयः

स्टेच्यू ऑफ यूनिटी परिसरस्थ भारतपर्व द्विसहस्रपञ्चविंशति नाम महोत्सवः देशस्य सर्वेषां कलाकाराणां कारीगराणां च क्षेत्रीयधरोहरप्रदर्शनाय बलिष्ठं मंचरूपं दत्तवान्। एतस्मिन् मंचे तेलंगानराज्यस्य युवा कलाकार्या वंशिथया स्वहस्तकलेन राष्ट्रस्य विविधतायाः मध्ये एकताभावं द्योतितम्। डिजिटलयुगे कथारूपकलेषु परिवर्तनेषु अपि सा चेरियालकलेः विरासतं जगति समुन्नतां करिष्यति इति विश्वासः दृढीकृतः।

---------------

हिन्दुस्थान समाचार