कर्नाटकस्य मुख्यमंत्री अद्य प्रधानमंत्रिणा सह मैलिष्यति
बेंगलुरु, 17 नवंबरमासः (हि.स.)। कर्णाटकस्य मुख्यमन्त्री सिद्धारमैया सोमवासरस्य सायंकाले प्रधानमन्त्रिणा नरेन्द्रमोदिना सह भेटां करिष्यन्ति। मुख्यमन्त्री राज्यस्य गन्नकृषकाणां हिताय मूल्यनिर्धारणं फसलमुआवजं सहितानां बहूनां परियोजनानां शीघ्रं अनुमो
Cm


Cm tour


बेंगलुरु, 17 नवंबरमासः (हि.स.)।

कर्णाटकस्य मुख्यमन्त्री सिद्धारमैया सोमवासरस्य सायंकाले प्रधानमन्त्रिणा नरेन्द्रमोदिना सह भेटां करिष्यन्ति। मुख्यमन्त्री राज्यस्य गन्नकृषकाणां हिताय मूल्यनिर्धारणं फसलमुआवजं सहितानां बहूनां परियोजनानां शीघ्रं अनुमोदनं केन्द्रात् याचिष्यति।

मुख्यमन्त्री अद्य प्रधानमन्त्रिणं द्रष्टुं दिल्लीं प्रति प्रस्थितः। सूचनां अनुसारं मुख्यमन्त्री सिद्धारमैया अद्य सायं पञ्चवादने प्रधानमन्त्रिणा मोदिना सह मिलिष्यति। तस्मिन् काले ते प्रधानमन्त्रिणं प्रति गन्नस्य वैज्ञानिकमूल्यनिर्धारणं फसलहानिमुआवजे च त्वरितामनुमतिं सिंचनपरियोजनानां शीघ्रानुज्ञां च निवेदयिष्यन्ति। ततः अनन्तरं सायं सप्तवादने ते दिल्लीतात् बेंगलुरूनगरं प्रति प्रस्थिताः भविष्यन्ति।

सिद्धारमैया दिल्लीप्रवासे कांग्रेसराष्ट्रीयाध्यक्षेन मल्लिकार्जुनखरगेन सह अपि मिलिष्यति। खरगेन सह भवति भेटायाम् कर्णाटकराज्ये मन्त्रिमण्डले परिवर्तनं तथान्ये राजनैतिकविषयाः अपि विचारविमर्शस्य विषयाः भविष्यन्ति इति सम्भाव्यते।

---------------

हिन्दुस्थान समाचार