मात्रा अभ्यर्थिताशं बालस्य जीवनम्, मुख्यमंत्री योगी तत्कालं प्रयत्नेन संजाता चिकित्साव्यवस्था
लखनऊ, 17 नवम्बरमासः (हि. स.)। मुख्यमन्त्रिणा योगिना आदित्यनाथेन सोमवासरे जनतादर्शनस्य प्रसङ्गे जनानां समस्याः श्रुताः तथा समाधानार्थं अधिकारिणः निर्देशिताः। जनतादर्शने प्रदेशस्य सर्वतः षष्ट्यधिकाः परिवेदकाः आगताः। मुख्यमंत्री सर्वेषां समीपं गत्वा
जनसुनवाई करते मुख्यमंत्री योगी


लखनऊ, 17 नवम्बरमासः (हि. स.)।

मुख्यमन्त्रिणा योगिना आदित्यनाथेन सोमवासरे जनतादर्शनस्य प्रसङ्गे जनानां समस्याः श्रुताः तथा समाधानार्थं अधिकारिणः निर्देशिताः। जनतादर्शने प्रदेशस्य सर्वतः षष्ट्यधिकाः परिवेदकाः आगताः। मुख्यमंत्री सर्वेषां समीपं गत्वा तेषां शिकायताः श्रुत्वा समये निराकरणं करणीयम् इति अधिकारिणः आज्ञापितवन्तः।

लखनऊनगरस्य राजेन्द्रनगर ऐशबागप्रदेशयोः वसन्ती काञ्चन स्त्री सोमवासरस्य प्रातःकाले मुख्यमंत्रीनिवासे आयोजिते जनतादर्शने प्राप्तवा। सा मुख्यमन्त्रार्यम् अवदत् यत् तस्या आर्थिकस्थितिः सम्यग् नास्ति। सा किरायगृहे वसन्ती अत्यल्पैः साधनैः जीवनयापनं करोति। तस्याः सप्तमासीयं शिशु हृदयसम्बद्धेन व्याधिना पीडितम्। तस्य उपचारार्थं वित्तसहाय्यं दीयताम् इति विनयं कृतवती। मुख्यमंत्री तं बालकं स्नेहेन स्पृष्ट्वा तां स्त्रीं विश्वस्तां कृतवन्तः—“न चिन्ता कुरु, सरकारः साहाय्यं करिष्यति” इति।

अनन्तरं मुख्यमंत्री तं शिशुं त्वरिततया आम्बुलेन्सेन केजीएमयू चिकित्सालयं प्रेषितवन्तः तथा तत्र कुलपतिं निर्देशितवन्तः यत् बालकस्य उपचारस्य शीघ्रं आयोजनं क्रियताम्। मुख्यमंत्रीआज्ञां प्राप्य तत्र बालकस्य उपचारः आरब्धः।

—“भवतः कुलस्य जिम्मेदारी सरकाराय”

जनतादर्शने बुलन्दशहरनिवासिनः अर्धसैनिकबलानां जवानाः अपि प्राप्तवन्तः। ते मुख्यमन्त्रार्यं प्रति स्वभूमेः कब्जसम्बद्धां शिकायतं न्यवेदयन्। अस्मिन् विषये मुख्यमंत्री तैः प्रार्थनापत्रं गृहित्वा अवदन्—“भवतः ड्युटी देशस्य सीमायां वा आन्तरिकसुरक्षायां वा प्रवृत्ता भवति, भवान् स्वकर्तव्यं कुर्यात्। भवतः परिवारस्य जिम्मेदारी सरकाराय” इति। अनन्तरं अधिकारीन् अनेन विषयेन अनुसन्धानं कर्तुं शीघ्रं समाधानं च करणीयम् इति आज्ञापितवन्तः।

—जनतादर्शने षष्ट्यधिकाः परिवेदकाः

सोमवासरे जनतादर्शने प्रदेशस्य सर्वतः षष्ट्यधिकाः परिवेदकाः उपस्थिताः। मुख्यमंत्री स्वयमेव सर्वेषां समीपं गतः। एकं परं एकं प्रार्थनापत्रं गृहित्वा समस्याः श्रुतवन्तः तथा संबंधिताः अधिकारीन् निराकरणाय आदेशितवन्तः। अस्मिन् अवसरे भूमिकब्जा, आर्थिकसहाय्यं, पुलिसविभागः, विद्युत्सम्बद्धाः विषयाः तथा अन्यविभागानां समस्याः अपि उपस्थापिताः। मुख्य मन्त्री परिवेदकान् आश्वस्तवन्तः—“भवतः सुरक्षा सेवा च सरकारस्य कर्तव्यं। सरकारः आदिदिनात् एव एतेन ध्येनेन कार्यं करोत्” इति।

---------------

हिन्दुस्थान समाचार