Enter your Email Address to subscribe to our newsletters

सन् 2017 तमे वर्षे 18 नवम्बर–दिनाङ्कः भारतस्य सौन्दर्य–प्रतियोगितानां इतिहासे अविस्मरणीयः अभवत्। तस्मिन् दिने हरियाणाराज्यस्य सोनीपत्–नगर्यां जाता मानुषी–छिल्लर इत्यनेन प्रतिष्ठितं मिस्–वर्ल्ड् 2017 इति मुकुटं विजयेन प्राप्तम्, देशस्य च सप्तदश–वर्षानन्तरं पुनः एषा गौरवमयी उपाधिः प्राप्ता।
मानुषी–छिल्लरस्य एषा सिद्धिः अतिशयेन विशिष्टा अभवत्। यतः तस्मात् पूर्वं भारतस्य प्रियंका–चोपड़ा इत्यनेन सन् 2000 तमे वर्षे मिस्–वर्ल्ड्–उपाधिः प्राप्ता आसीत्, ततोऽपि पूर्वं ऐश्वर्या–राय सन् 1994 तमे वर्षे अस्याः मंचस्य शोभा जाता। मानुषी–छिल्लर इयं दृढां परम्परां संवर्ध्य वैश्विके मंचे भारतस्य प्रतिभां आत्मविश्वासं च नूतनरूपेण जगति प्रदर्शितवती।
प्रतियोगितायां “लोकस्य सर्वाधिकं वेतनं प्राप्तुं योग्यं कार्यं किम्?” इति प्रश्नस्य उत्तररूपेण मानुषी–छिल्लर इत्यनेन मातृत्वं सर्वोत्तमं कार्यं इति कथयित्वा निर्णायकेभ्यः हृदयं जिष्णु प्राप्तम्। तस्याः संवेदनशीलः किन्तु दृढः विचारः तां न केवलं विजये उपनीय, अपितु कोटिशः भारतीयानां हृदयेषु सम्मानं स्थापयामास।
एषा मानुषी–छिल्लरस्य विजयः पुनः अस्मान् दर्शयति यत् भारतस्य युवा–पीढी न केवलं सौन्दर्ये, प्रतिभायां च अग्रगण्याः, अपि तु विचार–दृष्टिकोणयोः अपि वैश्विके मंचे प्रभावं स्थापयितुं समर्था अस्ति।
महत्त्वपूर्ण घटनाचक्रः
1727 — महाराज–जयसिंह–द्वितीयेन जयपुर–नगरस्य स्थापना कृताः; तस्य नगरस्य वास्तुविशारदः विद्याधर–चक्रवर्ती आसीत्।
1738 — फ्रांस्–आस्ट्रिया–राज्ययोः मध्ये शान्ति–सन्धिः संपादिता।
1772 — पेश्वा–माधवराव–प्रथमस्य कनिष्ठः भ्राता नारायणरावः आसनम् स्कृवीतवान्।
1833 — हॉलण्ड्–बेल्जियम् राष्ट्रयोः मध्ये जोनहोवेन्–सन्धिः हस्ताक्षरिता।
1909 — अमरीका–देशेन निकारागुआ–देशे आक्रमणं कृतम्।
1918 — लात्विया–देशेन रशियात् स्वतन्त्रता–घोषणा कृताः।
1948 — पट्ना–नगरस्य समीपे ‘नारायणी’ नामकः स्टीमर्–नौकायाः दुर्घटना, 500 व्यक्तयः दग्धाः।
1951 — ब्रिटिश–सेनया मिस्रदेशस्य इस्मालिया–प्रदेशः आधिपत्येन गृहीतः।
1956 — मोरक्को–देशेन स्वतन्त्रता–लाभः।
1959 — INS विराट् इति भारतीय–नौसेनायाः जहाजं ब्रिटिश–राज–नेव्या कमीशण्ड्–कृतम्।
1972 — बाघः भारतस्य राष्ट्रीय–पशुः घोषितः।
1994 — संयुक्त–राष्ट्र–संस्थया फिलिस्तीन–जनस्य आत्मनिर्णय–अधिकारः मान्यः कृतः।
2002 — हेंस्–ब्लिक्स् नेतृत्वे संयुक्तराष्ट्रस्य अस्त्र–निरीक्षण–दलम् बगदादम् प्राप्तम्; इराक्–निःशस्त्रीकरण–संकटम्।
2003 — आर्नोल्ड्–श्वार्जेनेगर् कैलिफ़ोर्निया–राज्यस्य राज्यपालः शपथं स्वीकृतवान्।
2005 — श्रीलंके राष्ट्रपतिः महिन्द–राजपक्षः निर्वाचितः; इराके बम–विस्फोटे 44 जनाः मृताः; संयुक्त–राष्ट्रस्य उत्तर–कोरिया–मानवाधिकार–अभिलेखः विषये चिन्ता।
2008 — भारत–सरकारया आर्थिक–मन्दी–निवारणाय 50,000 कोटि–रुप्यकाणां परियोजनासु विनियोजनम्।
2013 — नासा–संस्थया मंगल–ग्रहं प्रति MAVEN–यानं प्रेषितम्।
2017 — भारतस्य मानुषी–छिल्लर मिस्–वर्ल्ड् 2017 उपाधिं जिता।
जन्मानि
1888 — तिरुमलै–कृष्णमाचार्यः, योग–गुरुः, आयुर्वेद–वैद्यः, विद्वांश्च।
1901 — वी. शांतारामः, प्रसिद्धः चलचित्र–निर्माता व अभिनेता।
1910 — बटुकेश्वर–दत्तः, प्रख्यातः भारतीय–क्रान्तिकारी।
1927 — मधुकर–हीरालाल–कनिया, भारतस्य 23तमः मुख्य–न्यायाधीशः।
1934 — सी. एन. बालकृष्णन्, केरल–राज्यस्य वरिष्ठ–राजनीतिज्ञः।
1946 — कमलनाथः, भारतीय–राजनीतिज्ञः।
निधनानि
1835 — कर्नल–टॉड्, ब्रिटिश–अधिकारी, राजस्थान–इतिहासस्य प्रथम–मार्गप्रदर्शकः।
1893 — कनिंघम्, “भारत–पुरातत्त्व–अन्वेषण–पिता” इति विख्यातः।
1962 — शैतान–सिंहः, परमवीर–चक्र–सम्मानितः भारतीय–वीरः।
1968 — एस. वी. कृष्णमूर्ति–रावः, राजनीतिज्ञः।
1978 — धीरेन्द्रनाथ–गांगुली, प्रख्यातः बंगाली–चलचित्र–कलाकारः।
2017 — ज्योति–प्रकाश–निराला, अशोक–चक्र–सम्मानितः भारतीय–वायुसैन्य–गरुड़–कमाण्डो।
2020 — मृदुलासिन्हा, वरिष्ठा भाजपानेत्री, गोवाराज्यस्य पूर्वराज्यपालः।
महत्त्वपूर्ण–दिवसाः
राष्ट्रियपुस्तकसप्ताहः
नवजातशिशुसप्ताहः
राष्ट्रिय–औषधिदिवसः
विश्ववयस्कदिवसः
अचेतनारोगदिवसः
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani