Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 17 नवंबरमासः (हि.स.)।
शासकीय बस्तर उच्चविद्यालयस्य शताब्दी वर्ष समारोहेषु छत्तीसगढः राज्यस्य मुख्यमन्त्री विष्णुदेव साय उपस्थिताः। शताब्दी समारोहं सम्बोध्य मुख्यमन्त्री साय अवदत् यत् विद्यालयपरिवारं शताब्दी वर्षस्य अभिनन्दनम् अर्हति। शिक्षा एव विकासस्य मूलमन्त्रः, शिक्षाविहीनं जीवनं नूनम् अपूर्णम्। भारतदेशे प्राचीनकालादेव शिक्षायाः महान् महत्वं दृश्यते। बस्तरप्रदेशे प्राचीनकाले बस्तर उच्चविद्यालयः तथा कांकेर नगरे नरहरदेव विद्यालयः शिक्षायाः प्रमुख केन्द्ररूपेण प्रसिद्धौ आस्ताम्।
ते अवोचन् यत् विद्यालयस्य स्थापना वर्षे 1926 काले संसाधनानां न्यूनता अपि आसीत्, तथापि विद्यालयेन शतसंवत्सरपर्यन्तं विकासयात्रायां अनेकाः प्रतिभाशाली छात्राः विविधक्षेत्रेषु उत्कृष्टं नाम कृतवन्तः। अद्यैव ते सर्वे छात्राः अस्मिन् समारोहत्वरि ससम्मानं उपस्थिताः। संस्थायाः उत्तरोत्तरं विकासं दृष्ट्वा मुख्यमन्त्रिणा शुभेच्छाः दत्ताः।
मुख्यमन्त्री सायो राज्यगठनस्य पञ्चविंशतितमवर्षपूर्तेः अभिनन्दनं सर्वेभ्यः दत्तवन्तः। अनेन अवसरम् मुख्यमन्त्री बस्तर उच्चविद्यालयस्य जीर्णोद्धारार्थं एकसप्तरूप्यकोट्यधिकदानं कृतवन्तः, तथा च पोस्ट मेट्रिक छात्रावासभवननिर्माणस्य घोषणां अपि कृतवन्तः। विद्यालयस्य अन्येषां सर्वेषां आवश्यकतानां परिपूर्तेः प्रत्ययं दत्तवन्तः।
अस्मिन् अवसरे मुख्यमन्त्री शैलेन्द्रसिंह ठाकुरेण विद्यालयपरिवाराय प्रदत्तयोः द्वयोः ड्रोन युग्मं टोकनरूपेण दत्तवन्तः। शैलेन्द्रसिंह ठाकुरेण विद्यालयाय पञ्चाशत् ड्रोन दातुं सहमति अपि प्रदत्ता यत् तेन तन्त्रज्ञानशिक्षायां सहयोगः भविष्यति।
एवं मुख्यमन्त्री विष्णुदेव साय जगदलपुरस्थित शासकीय बहुउद्देश्यीय उच्चतर माध्यमिक विद्यालये शताब्दी समारोहस्य पट्टिकायाः अनावरणं कृतवन्तः। तस्यैव अवसरि स्वर्गीय देवेंद्रसिंह तथा स्वर्गीया शारदा ठाकुर स्मरणार्थं द्वे स्मार्टकक्षे उद्घाटिते। मुख्यमन्त्रिणा मातुः नाम्ना परिजातपादपस्य रोपणं विद्यालयपरिसरे कृतम्। ततः शताब्दी समारोहध्वजारोहणं सरस्वतीमूर्तेः समक्षं दीपप्रज्वलनं च कृत्वा समारोहस्य विधिवत् शुभारम्भः अभवत्। समारोहस्य स्मारिकायाः विमोचनं अपि कृतम्।
मुख्यमन्त्रिणा बेवरेज निगमस्य अध्यक्षस्य श्रीनिवास राव मद्दी पितुः स्मरणार्थं आयोजिते न्योता भोजे छात्रेभ्यः भोजनं परोक्षि। बस्तर उच्चविद्यालयस्य सप्त पूर्वछात्राः ये पुलिस तथा सुरक्षाबले सेवाकाले शहीदाः अभवन्, तेषां छायाचित्रेषु पुष्पांजलिः अर्पिता।
अस्मिन् अवसरि शिक्षामन्त्री गजेन्द्र यादव अपि उपस्थिताः। ते विद्यालयस्य शताब्दी समारोहाय शुभेच्छाः दत्तवन्तः। स्वातन्त्र्यस्य पूर्वं 1926 तमवर्षे आरब्धं एतत् ऐतिहासिकं विद्यालयं पूर्वशिक्षकाणां पूर्वछात्राणां च संस्मरणीयं स्थलम् इति अवदन्। अधुना अध्ययनरताः छात्राः वरिष्ठजनानां अनुभवात् मार्गदर्शनं प्राप्तुम् अर्हन्ति इति ते उक्तवन्तः।
तथा विद्यालयस्य पूर्वछात्रः जगदलपुरविधानसभा सदस्यः किरण देव अपि स्वानुभवान् साझा कृतवान्। अवोचत् यत् अविभक्तबस्तरजिले केवलं द्वौ प्रमुखौ शिक्षाकेन्द्रौ आस्ताम्, बस्तर उच्चविद्यालयः तथा कांकेरस्थित नरहरदेव विद्यालयः। अस्मात् संस्थातः निर्गताः छात्राः अद्य IAS, वैद्याः, अभियन्तारः, प्राध्यापकाः, व्यवसायिनः, उद्यमिनः इति रूपेण समाजे महत्वपूर्णं योगदानं ददति स्म। विद्यालयस्य जीर्णोद्धारस्य आवश्यकतानां च पूर्तेः आग्रहः अपि कृतः।
आरम्भे विद्यालयस्य प्राचार्येण बी एस रामकुमारैः विद्यालयस्य गौरवगाथा प्रतिवेदने उद्घोषिता।
अस्मिन् महोत्सवे वनमन्त्री केदार कश्यप, बस्तर सांसद महेश कश्यप, विधायक विनायक गोयल, बेवरेज कारपोरेशन अध्यक्ष श्रीनिवास राव मद्दी, अनुसूचित जनजाति आयोगाध्यक्ष रूपसिंह मंडावी, जिला पंचायत अध्यक्ष वेदवती कश्यप, महापौर संजय पाण्डे, कमिश्नर डोमन सिंह, आईजी सुंदरराज पी, कलेक्टर हरिस एस, पुलिस अधीक्षक शलभ सिन्हा तथा विद्यालयस्य पूर्ववर्तमानछात्राः च उपस्थिताः।
---------------
हिन्दुस्थान समाचार