द्विपक्षीयवायव्याभ्यासः  'गरुड़े' भारत फ्रांसयोः युद्ध विमानानि अकुर्वन् उड्डयनम्
- भारतीय वायु सेनायाः सुखोई-30 एमकेआई विमान फ्रांसस्य आकाशे ''कृत्रिम युद्धस्य'' अंगभूतम् नवदिल्ली, 17 नवंबरमासः (हि.स.)।भारतफ्रांसयोः वायुसैन्ययोः मध्ये द्विपक्षीयं हवाईव्यायामं गरुडनामानं प्रारब्धम्। भारतीयवायुसैन्यस्य सुखोई त्रिंशतं विमानम् फ
द्विपक्षीय हवाई अभ्यास 'गरुड़' में उड़ान भरते भारत और फ्रांस के लड़ाकू विमान


- भारतीय वायु सेनायाः सुखोई-30 एमकेआई विमान फ्रांसस्य आकाशे 'कृत्रिम युद्धस्य' अंगभूतम्

नवदिल्ली, 17 नवंबरमासः (हि.स.)।भारतफ्रांसयोः वायुसैन्ययोः मध्ये द्विपक्षीयं हवाईव्यायामं गरुडनामानं प्रारब्धम्। भारतीयवायुसैन्यस्य सुखोई त्रिंशतं विमानम् फ्रांसीयवायु अंतरिक्षसैन्यस्य राफेल् विमानैः सह समन्वितानि अभियानेषु व्यायामस्य प्रारम्भरूपेण उड्डयनं कृतम्। फ्रांसदेशे सप्तविंशतिं नवम्बरमासपर्यन्तं चलन्नयं व्यायामः उभयोरपि वायुसैन्ययोः अंतरसंचालनक्षमतां गाढं रक्षासहकारं च वर्धयिष्यति।

अस्य व्यायामस्य कृत्ये भारतीयवायुसैन्यस्य एकं दलं फ्रांसदेशं गतं यत् त्रयोदशे नवम्बरमासे मोंट डी मार्सन विमानपदे अवतीर्णम्। अस्मिन् व्यायामे भारतीयवायुसैन्यस्य सुखोई त्रिंशतं एमकेआइ विमानानि फ्रांसीयवायुसैन्यस्य राफेल् युद्धविमानैः सह कृत्रिमयुद्धपरिसरे भागं करिष्यन्ति यत्र उभयोरपि वायुसैन्ययोः कौशलं व्यवसायिकता च प्रकटिष्यते। अयं व्यायामः अंतरसंचालनक्षमां वर्धयिष्यति श्रेष्ठानां प्रक्रियाणां विनिमयं प्रोत्सहयिष्यति उभयोरपि वायुसैन्ययोः रक्षा सहयोगं दृढं करिष्यति च।

प्रतिद्वौ वर्षयोः भवति हवाईव्यायामः गरुड। तस्य पूर्वं संस्करणं पाकिस्तानस्य पश्चिमसीम्नि राजस्थानप्रदेशस्य जोधपुरे अभवत् यत्र भारतफ्रांसयोः वायुसैन्यनेतारौ पृथक्पृथक् युद्धविमानयोः उड्डयनं कृतवन्तौ। वायुसैन्यस्थानं जोधपुरे तदा एयर चीफ् मार्शल वीरचन्द्र चौधरी राफेल् युद्धविमानेन फ्रांसीयवायु अंतरिक्षबलस्य तदानीन्तननेता जनरल् स्टीफन मिल् सुखोई त्रिंशतं एमकेआइ युद्धविमानेन उड्डत्य संयुक्तप्रशिक्षणमिशने भागं कृतवन्तौ।

भारतीयवायुसैन्यस्य फ्रांसीयवायु अंतरिक्षबलस्य च मध्ये गरुड इति द्विपक्षीयं हवाईव्यायामं षोडशे नवम्बरमासे आरब्धम् यत् सप्तविंशतिं नवम्बरमासपर्यन्तं चलिष्यति। अस्मिन् व्यायामे फ्रांसीयवायुसैन्यं चत्वारि राफेल् युद्धविमानानि एकं ए त्रींशतं मल्टिरोल टांकर् ट्रांस्पोर्ट् विमानं द्विशत् विंशताधिककर्मचारीणां टुकिं च समावेश्य भागं गृह्णाति। अयं व्यायामः द्विपक्षीयस्य अष्टमं संस्करणम्। प्रथमतृतीयपञ्चमसंस्करणानि भारतवायुसैन्यस्थानानि ग्वालियरकलाईकुण्डाजोधपुरनामसु वर्षेषु द्विसहस्रत्रयम् द्विसहस्षट् द्विसहस्चतुर्दशे क्रमशः सम्पन्नानि। द्वितीयचतुर्थषष्ठसंस्करणानि फ्रांसदेशे वर्षेषु द्विसहसपञ्चम् द्विसहसदशम् द्विसहसोनवदशे सम्पन्नानि। अयं व्यायामः वायु रक्षा भूम्याक्रमणाभियानयोः मध्ये फ्रांसीयभारतीयचालकाणां अंतःस्तरं संवर्धयितुं आयोजितः।

------------

हिन्दुस्थान समाचार