गिरिराज सिंहस्य कांग्रेसपक्षे कटाक्षः, अवदत्- लोकतंत्रे अधुना परिवारवादस्य नाशः समक्षम् आगतः
डिंडौरी, 17 नवंबरमासः (हि.स.)। भाजपायाः वरिष्ठनेता तथा केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः काङ्ग्रेसस्य निर्वाचनप्रदर्शनस्य आलोचनां कृतवान्। सः अवदत् यत् विगतषट् निर्वाचनेषु काङ्ग्रेसपक्षस्य यत्किमपि विधायकाः विजयं प्राप्तवन्तः तस्मात् अधिकाः विधाय
डिंडौरी में भाजपा विधायक ओमप्रकाश धुर्वे के आवास पर पहुंचे गिरिराज सिंह


डिंडौरी में भाजपा विधायक ओमप्रकाश धुर्वे के आवास पर पहुंचे गिरिराज सिंह


डिंडौरी, 17 नवंबरमासः (हि.स.)। भाजपायाः वरिष्ठनेता तथा केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः काङ्ग्रेसस्य निर्वाचनप्रदर्शनस्य आलोचनां कृतवान्। सः अवदत् यत् विगतषट् निर्वाचनेषु काङ्ग्रेसपक्षस्य यत्किमपि विधायकाः विजयं प्राप्तवन्तः तस्मात् अधिकाः विधायकाः केवलं बिहारे एव भाजपा निर्वाचिताः। लोकतन्त्रे वंशीयराजनीतेः समाप्तेः समयः आगतः इति सः अवदत्। प्रधानमन्त्री नरेन्द्रमोदी निर्वाचनात् पूर्वमेव उक्तवान् आसीत् यत् लालू यादवस्य परिवारः निर्वाचनानन्तरं विघटितः भविष्यति। सः अपि अवदत् यत् इदानीं कोऽपि दलः वंशीयराजनीत्यां चालयितुं न शक्नोति। सः अपि अवदत् यत् इन्दिरागान्धी इत्यस्याः अनन्तरं राजीवस्य संजयस्य च परिवाराः पूर्वमेव विघटिताः आसन्, अधुना एकमेव कुटुम्बं अवशिष्टम् अस्ति इति ।

केन्द्रीयमन्त्री सिंहः डिण्डोरीनगरे मीडियासमीपं वदन् एव एतानि वचनानि अकरोत्। मध्यप्रदेशस्य चतुर्दिवसीययात्रायाः तृतीयदिने सोमवासरे सः अमरकण्टकतः प्रत्यागत्य अल्पयात्रायाः कृते डिण्डोरीनगरम् आगतः। तत्र तस्य हार्दिकं स्वागतं जातम् । सः शाहपुरातः भाजपाविधायकस्य ओमप्रकाशधूर्वे इत्यस्य निवासस्थानं गत्वा मिलितवान्। अस्मिन् संवादकाले सः सामाजिकमाध्यमैः सह संवादं कुर्वन् विविधराजनैतिकविषयेषु स्वविचारं प्रकटितवान् ।

गिरिराजसिंहः काङ्ग्रेसनेता दिग्विजयसिंहं लक्ष्यं कृत्वा अवदत् यत् सः दिवालियापनस्य शिकारः अभवत् । सः राहुलगान्धी इत्यस्य विषये अपि टिप्पणीं कृतवान् यत् राहुलगान्धी विदेशीयभूमौ प्रधानमन्त्रिणः देशस्य च दुरुपयोगं करोति, शत्रुवत् च व्यवहारं करोति इति । सः दावान् अकरोत् यत् प्रधानमन्त्रिणो मोदिनो नेतृत्वे भारतस्य लोकतन्त्रम् एतावत् प्रबलं यत् विश्वस्य कोऽपि देशः तया सह स्पर्धां कर्तुं न शक्नोति। सः अवदत् यत् काङ्ग्रेसः अधुना विलुप्ततायाः मार्गे अस्ति। राहुलगान्धिनः नेतृत्वे काङ्ग्रेसः नूतनं इतिहासं रचयति।_______________

हिन्दुस्थान समाचार