Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 17 नवंबरमासः (हि.स)।
सर्वकारेण कतिप्रकारेषु प्लैटिनम् आभरणेषु आयातनिषेधः सप्तदशदिने नवम्बरमासस्य आरभ्य द्विसहस्रषट्षट्षट् वर्षस्य एप्रिलमासस्य त्रिंशतिदिनपर्यन्तं स्थापितः अस्ति। विदेशव्यापारमहानिदेशालयेन डीजीएफटी इति सोमवासरे अस्य विषयस्य अधिसूचना प्रकाशिताऽभूत्। तस्मात्पूर्वं सरकारेण सेप्टेम्बरमासे कतिप्रकारेषु रजतआभरणेषु आयातनिषेधः आगामिवर्षस्य मार्चमासस्य एकत्रिंशदिनेपर्यन्तं कृतः आसीत्।
अधिसूचनायां निर्दिष्टम् यत् प्लैटिनम् आभरणानां आयातनीतिः तत्क्षणमेव प्रभाविना मुक्त इति अवस्थातः प्रतिबन्धित इति अवस्थां यावत् द्विसहस्रषट्षट्षट् वर्षस्य एप्रिलत्रिंशतिदिनपर्यन्तं परिवर्तिता अस्ति। अधुना आयातकाः एतेषां वस्तूनां कृते डीजीएफटी कार्यालयात् आयातअनुमतिं लब्धुं आवश्यकम्।
अधिसूचनायाः अनुसारं विशेषवर्गेभ्यः प्लैटिनम् आभरणेभ्यः मुक्त इति स्थितिरेव प्रतिबन्धित इति स्थितौ परिवर्तिता। अतः एतेषु वस्तुषु आयातकानां कृते विदेशव्यापारमहानिदेशालयात् अनुमतिपत्रस्य ग्रहणं अनिवार्यम्। अस्य निर्णयस्य उद्देश्यं थाइलैण्डदेशात् अजडितानीति नाम्नि आगच्छन्तां रजतवस्तूनां आयातम् अवरुद्धुं कर्तुम् आसीत्।
डीजीएफटी संस्थायाः मते अस्य प्रक्रियायाः कारणं आयातकानां प्रति लाइसेन्सग्रहणस्य आवश्यकता, यत् मुक्तव्यापारसम्झौतानां एफटीए दुरुपयोगं निवारयितुम् देशीयनिर्मातॄणां संरक्षणं च कर्तुं शक्यते। अयं निर्णयः सेप्टेम्बरमासे द्विसहस्रपञ्चविंशतितमे वर्षे रजतआभरणेषु कृतस्य प्रतिबन्धस्य अनुगामित्वेन कृतः। एतेन मुक्तव्यापारसम्झौतस्य माध्यमेन सम्भव्यम् शुल्कचौर्यं निरोद्धुं शक्यते इति लक्ष्यं स्थाप्यते।
अस्य निर्णयस्य लक्ष्यं थाइलैण्डदेशात् अजडितानाम् आभरणानाम् नाम्ना आगच्छन्तं रजतस्य अतिक्रान्तिम् अवरुद्धुं कर्तुम् आसीत्। भारतस्य आसियान इति दक्षिणपूर्वएशियादेशानां सङ्घेन सह मुक्तव्यापारसम्झौतिः अस्ति तथा थाइलैण्डदेशः अस्मात् दशदेशीयसमूहात् एकः सदस्यः अस्ति।
---------
हिन्दुस्थान समाचार