Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 17 नवंबरमासः (हि.स)।
केन्द्रीय प्रत्यक्षकरमण्डलस्य अध्यक्षः रवि अग्रवालः सोमवासरे अवदत् यत् आयकरविभागेन आयकररिटर्न् नामकानि प्रपत्राणि नियमाश्च सरलीकृतस्य आयकरअधिनियमस्य द्वौसाहसपञ्चविंशत् अंतर्गतं जनवरीमासात् पूर्वं अधिसूचितानि भविष्यन्ति। एते प्रपत्राणि नियमाश्च वित्तीयवर्षे द्वौसाहष्षट् द्वौसप्तविंशत् आरभ्यमानस् एकस्मिन् अप्रैल्दिने प्राभल्येन प्रवर्तिष्यन्ते। आयकरअधिनियमः द्वौसाहसपञ्चविंशत् इति संसद् द्वारा द्वौसाहसपञ्चविंशत्सालस्य अगस्त् द्वादशे दिने पारितः अभूत्।
रवि अग्रवालः नूतनदिल्लीस्थ भारतमण्डपे आयोजिते अन्तरराष्ट्रीयव्यापारमहोत्सवे करदातृलाउञ्जस्य उद्घाटनानन्तरम् वार्ताहरैः सह संवादे एतत् अभ्यधात्। सः उक्तवान् यत् वयं प्रपत्राणां नियमाणां च निर्माणप्रक्रियायाम् आस्महि तथा जनवरीमासपर्यन्तं तानि प्रवर्तयितुं कार्यं कुर्मः येन करदातृजनाः स्वस्वव्यवस्थामध्ये स्वप्रक्रियाः अनुकूलयितुं पर्याप्तं समयं प्राप्तुं शक्नुयुः।
रवि अग्रवालः अपि अवदत् यत् विभागस्य लक्ष्यं नूतनकानूनस्य अन्तरगतं अनुपालनं सुकरतया कर्तुं आयकररिटर्न् प्रपत्राणि सरलरूपेण स्थापयितुम् अस्ति। नूतनः अधिनियमः षट् दशकानां प्राचीनेन आयकरअधिनियमेन् एकसहस्रनवशत् एकसष्टितमे वर्षे प्रवृत्तेन स्थानं गृह्णाति। सः अवदत् यत् अस्य लक्ष्यं करदातृजनानां कृते आयकररिटर्न् प्रपत्राणां सरलीकरणेन अनुपालनस्य सरलता वर्धयितुम्।
अस्मिन् अवसरस्य सन्दर्भे रवि अग्रवालेन सीबीडीटी सदस्यौ संजयबहादुरः पंकजकुमारमिश्रः च तथा आयकरविभागस्य वरिष्ठाः अधिकृताः सह आइआइटीएफ् द्वौसाहसपञ्चविंशत् इति महोत्सवे जीएसटी सीमाशुल्कमण्डपस्य निरीक्षणम् अपि कृतम्।
---------------
हिन्दुस्थान समाचार