Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 17 नवंबरमासः (हि.स)।
भारतदेशस्य अमेरिकादेशस्य च मध्ये तरलीकृतप्राकृतिकगैसस्य एलपीजी विषयकं महत्त्वपूर्णं समझौतिः सम्पन्नः अस्ति। अस्य सहमतेः अंतर्गतं भारतस्य सार्वजनिकक्षेत्रस्थिताः तेलसंगठनाः द्वौसाहसषट् वर्षे अमेरिकादेशात् बायीशतलक्षटनपरिमाणं एलपीजी आयातं करिष्यन्ति यत् राष्ट्रस्य वार्षिकएलपीजीआयातस्य प्रायेण दशलक्षांशं भवति।
केन्द्रीयपेट्रोलियमप्राकृतिकगैसुमन्त्री हरदीपसिंहपुरी नामाने सोमवासरे एक्स् इति सामाजिकमाध्यमे प्रकाशिते वक्तव्ये उक्तवान् यत् भारतः अमेरिकात् एलपीजी आयातं करिष्यति इति एषाः घोषणा ऐतिहासिकः चरणः इति। सः अवदत् यत् भारतस्य सार्वजनिकक्षेत्रस्थाः तेलसंगठनाः अमेरिकीखाडीतटात् एलपीजी आयाताय वर्षपर्यन्तं समझौतिं कृतवन्तः सन्ति।
हरीदीपसिंहपुरी अवदत् यत् भारतीयाः सार्वजनिकक्षेत्रस्थिताः तेलकम्पन्यः अनुबन्धवर्षे द्वौसाहसषट्षट् कृते अमेरिकीखाडीतटात् लगभग द्विदशांशमेगाटनपरिमाणं एलपीजी आयातार्थं एकवार्षिकं अनुबन्धं यशस्वितया सम्पन्नं कृतवन्तः। एतत् भारतस्य वार्षिकएलपीजीआयातस्य लगभग दशांशं भवति तथा भारतीयबाजारस्य कृते एतादृशः प्रथमः संरचितः अमेरिकीएलपीजीअनुबन्धः अस्ति। मन्त्री एतत् निर्णयं ऐतिहासिकं घटनाक्रमं इति कथयित्वा अवदत् यत् विश्वस्य अतिविशालेषु शीघ्रतरं संवर्धमानानां च एलपीजीबाजाराणां मध्ये भारतः एकः अधुना अमेरिकायै उन्मुक्तः अभवत्।
सः अवदत् यत् एषा क्रया एलपीजी क्रयानां कृते माउंट बेल्वियू इति मानकस्य उपयोगे आधारितास्ति। पुरी नाम अधिकारी अवदत् यत् इंडियन ऑइल भारत पेट्रोलियम हिंदुस्तान पेट्रोलियम इति तिसृणां संस्थानां अधिकृताः जनाः अमेरिकां गतवन्तः आसन् तथा अतीतानि कतिचन मासान्यन्ते अमेरिकीप्रधानउत्पादकैः सह चर्चाः कृताः ये समापिताः सन्ति।
उल्लेखनीयम् यत् एषा घोषणा तस्मिन् काले कृता यदा भारतदेशः अमेरिकनिर्यातेषु पञ्चाशदंशकरस्य सामना करोत् यत्र रशियातैलक्रये पञ्चविंशदंशदण्डः अपि संगणितः अस्ति तथा कतिचन भारतीयमन्त्रिणः अपि अयं वक्तव्यं दत्तवन्तः यत् भारतः अमेरिकात् अधिकं ऊर्जां आयातुम् इच्छति।
---------------
हिन्दुस्थान समाचार