Enter your Email Address to subscribe to our newsletters

कोलकाता, 17 नवंबरमासः (हि.स.)। वालोङ्ग–दिवसस्य त्रिषष्टितमसमापन–समारोहः 15–16 नवम्बरयोः वालोङ्ग–प्रदेशे आयोजितः। अस्मिन् अवसरि 1962 तमे वर्षे जातस्य युद्धस्य ऐतिहासिक–वालोङ्ग–युद्धे युद्धितानां भारतीय–सैनिकानां अदम्य–साहसस्य बलिदानस्य च श्रद्धाञ्जलिः अर्पिता।समारोहे पूर्वसेनायाः सेनापतिः लेफ्टिनेंट–जनरल् आर.सी. तिवारी, क्वार्टर–मास्टर–जनरल् लेफ्टिनेंट–जनरल् वी.एम.बी. कृष्णन्, स्पीयर–कोरस्य जी.ओ.सी. लेफ्टिनेंट–जनरल् अभिजीत् एस. पेंढारकर, अरुणाचल–प्रदेशस्य उप–मुख्यमंत्री चोना–मेन इत्येते, तथा 1962–युद्धस्य वरिष्ठयोद्धारः तेषां च परिजनाः उपस्थिताः आसन्।
15 नवम्बरस्य वालोङ्ग–दिवस–पूर्वसन्ध्यायां लाइट्–एण्ड्–साउण्ड्–शो, ड्रोन–प्रदर्शनम्, सैंड्–आर्ट्, संस्कृतिका–प्रस्तुतयः च भव्यरूपेण आयोजिताः। अत्र प्रदेशस्य सांस्कृतिक–परिचयः, 1962 तमवर्षे अद्वितीयं शौर्यं दर्शितवन्तः ये सैनिकाः, तेषां वीर–गाथाः च विशेषतया प्रदर्शिताः। अन्यस्मिन् दिने लोन्–वार्–स्मारके श्रद्धासुमनानि अर्पितानि। ततः वालोङ्गयुद्धनायकराणां प्रतिमानां अनावरणं कृतम्। स्थानीय–कलाकारैः भारतीय–सेनया च प्रस्तुताः सांस्कृतिक–कार्यक्रमाः आयोजने पारम्परिकगरिमां संवर्धितवन्तः। कार्यक्रमे युद्धदिग्गजान्, विविध–क्रियासु सहभागीभूतान् च सम्मानितवन्तः। अन्ते समापनसमारोहः भारतीयसेनायाः अदम्यसाहसस्य राष्ट्रभक्तेः निष्ठायाः च समर्पितः आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता