भारतीयसेनया वालोङ्ग–दिवसस्य त्रिषष्टितमसमापनसमारोहस्य अवसरे बलिदानिनां पराक्रमं नतशीर्षं स्मृतम्
कोलकाता, 17 नवंबरमासः (हि.स.)। वालोङ्ग–दिवसस्य त्रिषष्टितमसमापन–समारोहः 15–16 नवम्बरयोः वालोङ्ग–प्रदेशे आयोजितः। अस्मिन् अवसरि 1962 तमे वर्षे जातस्य युद्धस्य ऐतिहासिक–वालोङ्ग–युद्धे युद्धितानां भारतीय–सैनिकानां अदम्य–साहसस्य बलिदानस्य च श्रद्धाञ्जल
सेना


कोलकाता, 17 नवंबरमासः (हि.स.)। वालोङ्ग–दिवसस्य त्रिषष्टितमसमापन–समारोहः 15–16 नवम्बरयोः वालोङ्ग–प्रदेशे आयोजितः। अस्मिन् अवसरि 1962 तमे वर्षे जातस्य युद्धस्य ऐतिहासिक–वालोङ्ग–युद्धे युद्धितानां भारतीय–सैनिकानां अदम्य–साहसस्य बलिदानस्य च श्रद्धाञ्जलिः अर्पिता।समारोहे पूर्वसेनायाः सेनापतिः लेफ्टिनेंट–जनरल् आर.सी. तिवारी, क्वार्टर–मास्टर–जनरल् लेफ्टिनेंट–जनरल् वी.एम.बी. कृष्णन्, स्पीयर–कोरस्य जी.ओ.सी. लेफ्टिनेंट–जनरल् अभिजीत् एस. पेंढारकर, अरुणाचल–प्रदेशस्य उप–मुख्यमंत्री चोना–मेन इत्येते, तथा 1962–युद्धस्य वरिष्ठयोद्धारः तेषां च परिजनाः उपस्थिताः आसन्।

15 नवम्बरस्य वालोङ्ग–दिवस–पूर्वसन्ध्यायां लाइट्–एण्ड्–साउण्ड्–शो, ड्रोन–प्रदर्शनम्, सैंड्–आर्ट्, संस्कृतिका–प्रस्तुतयः च भव्यरूपेण आयोजिताः। अत्र प्रदेशस्य सांस्कृतिक–परिचयः, 1962 तमवर्षे अद्वितीयं शौर्यं दर्शितवन्तः ये सैनिकाः, तेषां वीर–गाथाः च विशेषतया प्रदर्शिताः। अन्यस्मिन् दिने लोन्–वार्–स्मारके श्रद्धासुमनानि अर्पितानि। ततः वालोङ्गयुद्धनायकराणां प्रतिमानां अनावरणं कृतम्। स्थानीय–कलाकारैः भारतीय–सेनया च प्रस्तुताः सांस्कृतिक–कार्यक्रमाः आयोजने पारम्परिकगरिमां संवर्धितवन्तः। कार्यक्रमे युद्धदिग्गजान्, विविध–क्रियासु सहभागीभूतान् च सम्मानितवन्तः। अन्ते समापनसमारोहः भारतीयसेनायाः अदम्यसाहसस्य राष्ट्रभक्तेः निष्ठायाः च समर्पितः आसीत्।

हिन्दुस्थान समाचार / अंशु गुप्ता