Enter your Email Address to subscribe to our newsletters





– हरियाणाराज्यस्य पर्यटनमन्त्री अरविन्दशर्मणा अतिथीनां सत्कारः कृतः।
चण्डीगढ़म्, १७ नवम्बरमासः (हि.स.)। हरियाणाराज्ये देहलीबिहारयोश्च निर्वाचनसमये चर्चाविषयभूता गोहानाकुंडलिका सोमवासरे अपि उत्तरप्रान्तीयपरिषदायाः सभायां विशिष्टतया विराजिता। केन्द्रीयगृहसहकारितामन्त्री अमितशाहस्य अध्यक्षतायां संपन्नायां 32त्तमे उत्तरप्रान्तीयपरिषदायाः सभायां पर्यटनमन्त्री डॉ. अरविन्दशर्मणा विविधराज्यानां प्रतिनिधीनां कुंडलिकायाः तथा उत्तरीयेन स्वागतं कृतम्। एते अतिथयः एतेषां सत्कारानां प्रीत्या प्रफुल्लिताः दृष्ट्राः।
हरियाणायां विधानसभानिर्वाचने गोहानाकुंडलिका महद्विषयः अभवत्। ततः परं देहलीविधानसभानिर्वाचनेऽपि भाजपाकार्यकर्तृभिः विजयलाभोपरान्तं गोहानाकुंडलिका वितरणं कृतम्। अद्यतनकाले बिहारविधानसभानिर्वाचनेऽपि हरियाणनेतृभिः प्रचारकाले कुंडलिकायाः विषये चर्चाः कृता आसीत्।
सूर्यकुण्डे सोमवासरे केन्द्रीयगृहसहकारितामन्त्री अमितशाहस्य अध्यक्षतायां सम्पन्नस्य 32 त्तमे उत्तरप्रान्तीयपरिषदायाः महत्त्वपूर्णस्य सभायाः आरम्भात् पूर्वम् पर्यटनमन्त्री डॉ. अरविन्दशर्मणा स्वस्वागतशैलीया अतिथीनां हृदयानि जितानि। तेन पूर्वं हरियाणमहाराष्ट्रबिहारदेशेषु मतदातॄन् आकर्षयन्ती गोहानाकुंडलिका अस्मिन् प्रशासनिके महत्त्वपूर्णे सम्मेलने अतिथिभ्यः प्रदत्ता। पर्यटनमन्त्री शर्मा पंजाबस्य राज्यपालं चण्डीगढ़प्रशासकं गुलाबचन्दकटारियं, देहलीउपराज्यपालं विनयकुमारसक्सेनां, जम्मू–काश्मीरयोः उपराज्यपालं मनोजसिंहानं, हरियाणमुख्यमन्त्रारं नायबसिंहसैनिं, राजस्थानमुख्यमन्त्रारं भजनलालशर्माणं, देहलीमुख्यमन्त्रीं रेखागुप्तां, पंजाबमुख्यमन्त्रारं भगवन्तमानं, हिमाचलप्रदेशमुख्यमन्त्रारं सुखविन्दरसुक्खूं च कुंडलिकायाः सह उत्तरीयं च प्रदत्तवान्।
तैः उच्यते—हरियाणादेशः आतिथ्ये प्रसिद्धः, स च सदैव अतिथिसत्कारं कर्तुं किञ्चिदपि न्यूनतां न करोति।
हिन्दुस्थान समाचार / अंशु गुप्ता