लाहस्य उत्पादनं झारखण्डस्य नूतना परिचयः भविष्यति इति कृषिमन्त्री।
रांची, 17 नवंबरमासः (हि.स.)।झारखण्डस्य राजधानी राँचीनगरस्य नामकुम् प्रदेशस्थिते भारतीयकृषि-अनुसन्धानपरिषदे राष्ट्रीयकृषि-उच्चतरप्रसंस्करणसंस्थाने च आयोजितस्य मुख्यप्रशिक्षक-प्रशिक्षकाणां सप्तदिवसीयप्रशिक्षणकार्यक्रमस्य सोमवासरे समापनं जातम्। समापनस
समापन समारोह में मंत्री शिल्‍पी नेहा तिर्की समेत अन्‍य


रांची, 17 नवंबरमासः (हि.स.)।झारखण्डस्य राजधानी राँचीनगरस्य नामकुम् प्रदेशस्थिते भारतीयकृषि-अनुसन्धानपरिषदे राष्ट्रीयकृषि-उच्चतरप्रसंस्करणसंस्थाने च आयोजितस्य मुख्यप्रशिक्षक-प्रशिक्षकाणां सप्तदिवसीयप्रशिक्षणकार्यक्रमस्य सोमवासरे समापनं जातम्। समापनसमारोहे राज्यस्य कृषिः पशुपालनम् सहकारिताच विभागस्य मन्त्रिणी शिल्पी नेहा तिर्की मुख्यातिथेः रूपेण उपस्थितासीत्। अस्मिन् अवसरे सा लाह-उत्पादनवृद्धेः आवश्यकतां प्रगाढतया प्रतिपादितवती।

कृषिमन्त्रिणी उक्तवती यत् अधुना लाहस्य याचना केवलं देशे न स्थापिता, अपि तु विदेशेष्वपि त्वरितं वर्धते। यदि भवतः उत्पादः उत्तमः भविष्यति, तर्हि तस्य विपणमूल्यमपि वर्धिष्यते। यदि ग्रामपञ्चायतानि समूहरूपेण विकास्यन्ते च लाहक्षेत्रे कार्यं क्रियते, तर्हि झारखण्डस्य लाह-उत्पादने नूतना प्रतिष्ठा जायते। मन्त्रिणी अवदत् यत् लाह-उत्पादनसंबद्धतया अनेकानां कृषकानां जीवने महद् परिवर्तनं पूर्वमेव जातम्। अधुना अस्य मुख्यप्रशिक्षक-प्रशिक्षणस्य फलरूपेण लाह-उत्पादनसंबद्धाः कृषकाः महान् लाभं प्राप्स्यन्ति। झारखण्डे कृषकानां सहयोगेन सुदृढम् इको-प्रणाली (पर्यावरण-तन्त्र) निर्माणीयम्। अधुना सर्वकारः सहयोगरूपेण एव कार्यं करोति।

सा अवदत् यत् लाहस्य कृषिः झारखण्डस्य कृते न नूतना, अत्रस्थिताः जनाः परम्परया दीर्घकालात् अस्मिन्नेव कृषिव्यवसाये संलग्नाः। कृषकेभ्यः प्रशिक्षणं आधुनिकतन्त्रज्ञानञ्च दातुं व्यापकानि उपायाः कर्तव्यानि।अस्मिन् अवसरे सिद्धकोफेडसंस्थायाः प्रयत्नेन सरायकेला-खरसावां तथा चाईबासामण्डलयोः २०० कृषकानां लाहस्य कृषिः विषयकं मुख्यप्रशिक्षक-प्रशिक्षणं कृतम्। प्रशिक्षणं प्राप्तान् कृषकान् मन्त्रिणी प्रमाणपत्रैः सम्मानितवती, तेषां मुखेषु आत्मविश्वासः सुस्फुटं दृश्यते स्म।

एतस्मिन्नवसरे निसा-संघस्य सिद्धको-फेडसंघस्य च मध्ये एकं सन्धिपत्रं लिखितम्, यत् भाविष्यो लाह-उत्पादनवृद्धौ तन्त्रज्ञानसहायं दातुम् अत्युत्तमं भविष्यति इति मन्यते।अस्मिन्नवसरे निदेशकः अभिजीत् करः, सिडको-फेड- सचिवः राकेशकुमारसिंहः, जैस्को-लैम्पफ्-प्रबन्धननिदेशकः प्रकाशकुमारश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani