वरिष्ठनागरिकाधिनियमस्य अन्तर्गतं विधिक-जागरूकताशिविरम् आयोजितम्।
खूंटी, 17 नवंबरमासः (हि.स.)। राष्ट्रियविधिसेवाप्राधिकरणेन, नूतन-दिल्लीस्थितेन, तथा झाल्सा–राँची–अधिदेशेन सोमवासरे बिरसा-विद्यालये वरिष्ठ-नागरिक-अधिनियम–2007 अन्तर्गतं विधिक–सहायता–सह–वैधानिक–जागरूकता–शिविरम् आयोजितम्। जनपदसत्रन्यायाधीश–सह–डीएलएसए–
वरिष्ठ नागरिक अधिनियम-2007 के तहत विधिक जागरूकता शिविर आयोजित


खूंटी, 17 नवंबरमासः (हि.स.)। राष्ट्रियविधिसेवाप्राधिकरणेन, नूतन-दिल्लीस्थितेन, तथा झाल्सा–राँची–अधिदेशेन सोमवासरे बिरसा-विद्यालये वरिष्ठ-नागरिक-अधिनियम–2007 अन्तर्गतं विधिक–सहायता–सह–वैधानिक–जागरूकता–शिविरम् आयोजितम्।

जनपदसत्रन्यायाधीश–सह–डीएलएसए–अध्यक्षेन रसिकेशकुमारनाम्ना निर्दिष्ट–मार्गदर्शने आयोजिते अस्मिन् कार्यक्रमे डीएलएसए–सचिवा राजश्री–अपर्णाकुजूर महोदया उपस्थितान् उद्धेश्य संबोधितवती। सा वरिष्ठ–नागरिकदिवसस्य महत्त्वं विस्तरेण अवदत्।

सा अवदत् यत् प्रतिवर्षं 21 अगस्त–दिनाङ्के आचर्यमाणः अयं दिवसः वरिष्ठ–नागरिकानां समाज–क्षेत्रे योगदानं सम्मानयितुं, तेषां स्वास्थ्य–सम्मान–सुरक्षा–सम्बद्धेषु विषयेषु जागरूकतां वर्धयितुं च अवसरः भवति।

तया उक्तं यत् वरिष्ठ–नागरिकाः स्वास्थ्य–समस्याः, उपेक्षा, दुर्व्यवहार इत्यादि–चुनौत्यः प्राप्नुवन्ति। एतासु परिस्थितिषु तेषां संरक्षणाय वरिष्ठ–नागरिक–अधिनियमः–2007 अत्यन्तं महत्त्वपूर्णः भवति। समाजे वृद्धजनानां प्रति दया–सम्मान–सहयोग–भावनां वर्धयितुं सर्वेषां कर्त्तव्यं भवति।

अस्मिन् कार्यक्रमे डीएलएसए–पैनल–अधिवक्ता मदनमोहनरामः, बिरसा–महाविद्यालयप्राचार्यः डॉ. सी.के. भगत, राजकुमार–गुप्तः, डीएलएसए–पीएलवी देवराजकुमारभगत, चन्दनकुमारः वृद्धगृहभार्य–अश्विनीकुमारमिश्र, तथा महाविद्यालयस्य छात्र–छात्राः सह सहकर्मिणः च उपस्थिताः आसन्। इयं सूचना डीएलएसए–सचिवया राजश्री–अपर्णाकुजूर महोदया दत्ता।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani