मध्यप्रदेशे 19तमेन डॉ. विष्णु श्रीधर वाकणकर राष्ट्रिय पुरस्कारेण सम्मानयिष्यते पद्मश्री यशोधर मठपालः
- पुरातत्वस्य, अभिलेखागारस्य संग्रहालय विज्ञानस्य च क्षेत्रे हालिया प्रगतौ राष्ट्रिय संगोष्ठी 9 जनवरीतो भोपालेभोपालम्, 17 नवंबरमासः (हि.स.)।भारतीयाः पुरातत्वविदः प्रसिद्धचित्रकारश्च पद्मश्री यशोधरमठपाल इति मध्यप्रदेशसरकारया षोडशोत्तरनवतरं डॉ वि
पद्मश्री यशोधर मठपाल (इंटरनेट से ली गई तस्वीर)


- पुरातत्वस्य, अभिलेखागारस्य संग्रहालय विज्ञानस्य च क्षेत्रे हालिया प्रगतौ राष्ट्रिय संगोष्ठी 9 जनवरीतो भोपालेभोपालम्, 17 नवंबरमासः (हि.स.)।भारतीयाः पुरातत्वविदः प्रसिद्धचित्रकारश्च पद्मश्री यशोधरमठपाल इति मध्यप्रदेशसरकारया षोडशोत्तरनवतरं डॉ विष्णुश्रीधरवाकणकरराष्ट्रीयपुरस्कारं दीयमानाः सम्मानं प्राप्स्यन्ति। अस्मै सम्मानाय प्रशस्तिपत्रं सम्मानपट्टिका द्विलक्षपरिमितधनराशिश्च प्रदास्यन्ते।

मध्यप्रदेशसंस्कृतिविभागस्य पुरातत्व अभिलेखागार संग्रहालय संचालनालयेन प्रदीयमानं एतत् राष्ट्रीयपुरस्कारं पुरातत्वक्षेत्रे येषां सृजनशीलानि विशिष्टानि च कार्याणि सन्ति तादृशेभ्यः सक्रियमाना भारतीयनागरिकेभ्यः संस्थाभ्यः वा प्रदीयते। एतां माहितीमिदानीं सोमवासरे पुरातत्वायुक्ता उर्मिलाशुक्ला अवोचत्।

सा अवदत् यत् डॉ विष्णुश्रीधरवाकणकरस्य महतां योगदानं स्मरन्तु इति हेतोः पुरातत्व अभिलेखागार संग्रहालयनिदेशालयं भोपालनगर्यां नवादशतमे एकादशे च जनुवरिमासयोः कुशाभाऊठाकरे अन्तरराष्ट्रीयसम्मेलनकेन्द्रे पुरातत्व अभिलेखागार संग्रहालयविज्ञानक्षेत्रेषु नव्येषु प्रगतिषु आधारितां राष्ट्रीयसंगोष्ठीं समाचरिष्यति। तस्मिन्नेव काले एकोनविंशः डॉ विष्णुश्रीधरवाकणकरराष्ट्रीयपुरस्कारोऽपि प्रदास्यते।

अस्मिन् राष्ट्रीयसंगोष्ठ्यां भारतस्य सर्वतः प्रशासकाः नीतिनिर्मातृणः क्षेत्रीयाधिकारिणः विख्यातवैज्ञानिकाः शिक्षाविदः अनुसन्धानकर्तारः छात्राश्च भागं गृह्णन्ति ये पुरातत्व अभिलेखागार संग्रहालयक्षेत्रेषु उदितेषु विषयेषु चर्चा कुर्वन्तः पुरातात्त्विकसंपदां संरक्षण प्रबंधन विकासाय च साक्ष्याधारितनीतिं सिफारिशयिष्यन्ति।

पुरातत्वायुक्ता उर्मिलाशुक्ला अवोचत् यत् अयं संगोष्ठीउद्देशः त्रिषु विषयेषु प्रस्तुतीचर्चाभ्यां संस्पृश्यते। तेषु विषयेषु पुरातत्व नृवंशपुरातत्व पुरातत्वमितिः कलाकृतिविश्लेषणं सांस्कृतिकसंपदरक्षणं च सम्बद्धानि नवप्राप्तयः अभिलेखागाराणां अभिलेखसंग्रहे च हाइब्रिडप्रणालीसहिताः उदीयमानप्रौद्योगिकयः मूर्तामूर्तयोरपि विरासतयोः संग्रह भण्डारण उपलम्भः संरक्षणं च तदनुषङ्गिन्यः डिजिटलसंग्राहकप्रवृत्तयः च अन्तर्भवन्ति।

सारसंक्षेपप्रेषणस्य अन्तिमतारिखा नवम्बरमासस्य विंशतितमदिनं यावत् विस्तारिताऽभूत्। नवम्बरमासस्य दशम्यां पूर्वं निर्दिष्टा सीमा अधुना विस्तीर्णा कृताऽस्ति। स्वीकृतानां सारसंक्षेपानां पूर्णपत्राणि मूल्याङ्कनं सम्पादनं च प्राप्त्वा संगोष्ठ्याः कार्यवाहीपुस्तिकायां प्रकाशितानि भविष्यन्ति। प्रतिविषयक्षेत्रे श्रेष्ठपत्रप्रस्तुतयेऽपि पुरस्काराः दास्यन्ते। अधिकं विवरणं तस्याः वेबसाइट् इत्यस्य दर्शनादवगन्तुं शक्यते।

उल्लेखनीयम् यत् डॉ विष्णुश्रीधरवाकणकरः उन्नवदशाधिकशतके जन्मलाभी हरिभाऊ इत्यपि कथितः भारतीयशैलकलायाः पितामह इत्याख्यातः प्रख्यातपुरातत्वविदः कलाइतिहासविदः मुद्राशास्त्री पुरालेखविदः सांस्कृतिकअनुसन्धानकर्ता चासीत्। तस्य जीवनं कर्म च भारतस्य प्राचीनइतिहासस्य प्रागैतिहासिककलेश्च उद्घाटनरक्षणाभ्यां समर्पितम् आसीत्। तं जनुवरिमासे उन्नवपञ्चाशत्तमे वर्षे पद्मश्रीसम्मानः अलंकारयत्। डॉ विष्णुश्रीधरवाकणकरराष्ट्रीयपुरस्कारः वा वाकणकरसम्मानः इति प्रख्यातः एषः पुरस्कारः भोपालस्थेन पुरातत्व अभिलेखागार संग्रहालयनिदेशालयेन वर्षानुसारं वार्षिकं द्विवार्षिकं वा प्रदीयते।

____________

हिन्दुस्थान समाचार