Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 17 नवंबरमासः (हि.स.)।महान् स्वतन्त्रतासंग्रामसेनानी पंजाबकेसरी लाला लाजपत रायस्य पुण्यतिथौ केन्द्रीयगृहमन्त्री अमित शाह केन्द्रीयसडकपरिवहनमन्त्री नितिन गडकरी कांग्रेसाध्यक्ष मल्लिकार्जुन खरगे उत्तरप्रदेशमुख्यमंत्री योगी आदित्यनाथ इत्येते सह अन्ये बहवः नेतारः अपि एक्स् माध्यमेन तस्मै श्रद्धाञ्जलिं वहन्तः आसन्।
केन्द्रीयगृहमन्त्री अमित शाहः अवदत् यत् भारतीयस्वतन्त्रताआन्दोलनं क्रान्तिकारकविचारैः प्रेरितुं गति दातुं च लाला लाजपत रायः अतुलनीयं योगदानम् अकरोत्। सः दरिद्रान् कृषकान् युवान् च संगठ्य आङ्ग्लशासनस्य विरुद्धे संघर्षाय नूतनां धारां दत्तवान्। तस्य शब्दाः यत् आङ्ग्लदमनस्य साहसेन सामना कृत्वा तेन स्वप्राणानां आहुति दत्ता। तस्य बलिदानं स्वतन्त्रतासंग्रामस्य ज्वालां अधिकं प्रदीपयति।
केन्द्रीयसडकपरिवहनराजमार्गमन्त्री नितिन गडकरी लाला लाजपत रायम् महानं स्वतन्त्रतासेनानीम् इति निर्दिश्य तस्य पुण्यतिथौ नमनम् अकरोत्। कांग्रेसाध्यक्ष मल्लिकार्जुन खरगे तस्य ऐतिहासिकं वचनम् उद्धृतवान् यत् मम शरीरं प्रति पतन्ती प्रत्येकं दंडः ब्रिटिशसाम्राज्यस्य ताबूत इत्यत्र नूतनकीलायाः स्वरूपं भविष्यति इति। ते अवोचन यत् पंजाबकेसरी शेर ए पंजाब इति ख्याताः लाजपत रायः साहसस्य संघर्षस्य च अदम्यप्रतिमानः आसीत्। ते तस्य पुण्यतिथौ श्रद्धाञ्जलिं दत्तवन्तः।
उत्तरप्रदेशमुख्यमंत्री योगी आदित्यनाथ अवदत् यत् पंजाबकेसरी लाला लाजपत रायस्य जीवनं देशभक्तेः साहसस्य त्यागस्य च अमिटं उदाहरणम्। लाजपत रायः युवा हृदयेषु स्वतन्त्रताज्वालां प्रज्वालितवन्तः या ब्रिटिशशासनस्य मूलं कम्पितवान्। केन्द्रीयगृहविकासमन्त्री मनोहरलाल अवदन् यत् स्वाधीनतायै सर्वस्वं न्यस्तवान् लाजपत रायस्य जीवनं स्वावलम्बन स्वराज्य इत्यादिविचारैः परिपूर्णम् यत् अद्यापि प्रेरणां ददाति।
उत्तराखण्डमुख्यमंत्री पुष्करसिंह धामी अवदन् यत् ब्रिटिश अत्याचारविरुद्धं लाजपत रायस्य निर्भीकस्वरः तस्य अदम्यसाहसं च राष्ट्रे स्वतन्त्रतासंकल्पं प्रज्वालितवन्तौ। ते तस्य प्रति श्रद्धाञ्जलिं दत्तवन्तः। केन्द्रीयकृषिमन्त्री शिवराजसिंह चौहान अवदत् यत् भारतीमातुः परतन्त्रताबन्धनानि मोक्तुं लाजपत रायः स्वसर्वस्वं समर्पितवान्। ते तस्य चरणयोः श्रद्धासुमनांसि समर्पितवन्तः।
आप् पक्षस्य संयोजकः अरविन्द केजरीवालः अवदत् यत् ब्रिटिश अत्याचारान् सहमानः अपि लाजपत रायः स्वाधीनतायाः संघर्षं कदापि न परित्यक्तवान्। तस्य साहसं देशभक्तिश्च अद्यापि अन्यायस्य विरुद्धे स्थितुं प्रेरणां ददाति।
---------------
हिन्दुस्थान समाचार