द्वितीयैकदिवसीयाद्बहिरभलन्मिचेलः, निकोल्स कवर इति रूपेण दले सम्मिलितः
वेलिंगटनम्, 17 नवंबरमासः (हि.स.)। न्यूजीलैण्डस्य सर्वाङ्गक्रीडकः डेरिलमिचेलः पश्चिमइण्डीज् विरुद्धं द्वितीयएकदिवसीयक्रीडायै नेपियरनगरं न गमिष्यति। रविवासरे सम्पन्ने प्रथमएकदिवसीयक्रीडाकाले तस्य जानुस्थानसंनिकटे ऊरौ पीडा अभूत। ततः अनन्तरं न्यूजीलैण
न्यूज़ीलैंड के ऑलराउंडर डेरिल मिचेल


वेलिंगटनम्, 17 नवंबरमासः (हि.स.)।

न्यूजीलैण्डस्य सर्वाङ्गक्रीडकः डेरिलमिचेलः पश्चिमइण्डीज् विरुद्धं द्वितीयएकदिवसीयक्रीडायै नेपियरनगरं न गमिष्यति। रविवासरे सम्पन्ने प्रथमएकदिवसीयक्रीडाकाले तस्य जानुस्थानसंनिकटे ऊरौ पीडा अभूत। ततः अनन्तरं न्यूजीलैण्डक्रिकेट्संघेन पुष्टि कृता यत् मिचेलः इदानीं क्राइस्टचर्चे स्वस्य वामांगस्यान्तर्गते ग्रोइनप्रदेशस्य स्कैनपरिक्षां करिष्यति। परिक्षणानन्तरमेव तस्य आगाम्युपलब्धतायाः निर्णयः भविष्यति।

मिचेलेन हैगलेओवल्स्थले पश्चिमइण्डीजं प्रति सप्तधन्यां जयां साधयताम् मध्ये स्वस्य सप्तमं एकदिवसीयशतकं प्राप्तम्। किन्तु बल्लेबनकाले एव ऊरौ वेदना अनुभूयते स्म अतः सः द्वितीयखेलपर्वे क्षेत्ररक्षणाय क्षेत्रे न प्रविष्टः।

तस्य स्थानं प्रति आवरणरूपेण हेन्रीनिकोल्स् इति क्रीडकः दले समाविष्टः। निकोल्स् सोमवासरे नेपियरनगरस्य दलेन सह संयोजितः भविष्यति। निकोल्स् अस्य वर्षस्य ऐप्रिलमासे अन्त्यवारं एकदिवसीयक्रीडां कृतवान। गृहदेशीयायां फोर्डट्रॉफी इति स्पर्धायाम् अद्य सः सर्वाधिकं धावनफलम् उत्पादितवान अस्ति तस्य सङ्ख्या त्रिशत् षट्प्रतिशतं षट्सप्ततिअर्धाधिकम्। तस्यां स्पर्धायां ओटागो ऑकलैण्ड् इति दलयोः विरुद्धं सस्य लगातारं द्वे शते शतकम् एकं सप्तदशोत्तरशतम् अपरं अष्टत्रिंशदधिकशतं प्राप्ते।

---------------

हिन्दुस्थान समाचार