Enter your Email Address to subscribe to our newsletters

कोयंबटूरम्, 17 नवंबरमासः (हि.स.)।
दक्षिणभारतीयजैविककृषिमहासंघस्य पक्षात् अस्य मासस्य एकोनविंशति विंशति एकविंशति इति नवम्बरमासस्य तिथिषु तमिलनाडु राज्यस्य कोयम्बटूरनगरस्य कोडिसिया परिसरनाम्नि स्थले त्रिदिवसीयसम्मेलनम् आयोजनं करिष्यति। प्रधानमन्त्री नरेन्द्रमोदी अस्मिन् सम्मेलने भागं ग्रहीष्यन्ति।
तमिलनाडु राज्यस्य सर्वकृषकसंघानां समन्वयसमितेः अध्यक्षः पी आर् पाण्डियन अवदत् यत् प्रधानमन्त्री मोदी विशेषातिथिरूपेण उपस्थास्यन्ति। ते पञ्चाशत् कृषिविज्ञानीभिः सह पृथक् सभागृहे विचारविमर्शं करिष्यन्ति। त्रिदिवसीयस्मिन् सम्मेलने तमिलनाडु केरलं कर्नाटकं आन्ध्रप्रदेशं तेलङ्गानम् पाण्डिचेरी इत्यादिराष्ट्रेभ्यः अधिकं पञ्चसहस्रकृषकाः भागं दास्यन्ति इति अपेक्षा। अस्मिन् सम्मेलने मृदाउर्वरता जैविककृषिः मृदाउर्वरतानवोन्नयनं च विषये चर्चा भविष्यति।
ते अवदन् यत् अस्मिन् सम्मेलने विभिन्नप्रस्तावाः पारिताः भविष्यन्ति च ते प्रस्तावाः प्रधानमन्त्रिणे मोदये समर्पिताः भविष्यन्ति। सम्मेलने प्रधानमन्त्रिणः मोदये सहभागितया विश्वस्य जनानां मध्ये जैविककृषेः विषये जागरूकता अभिवर्धिता भविष्यति। तेनोक्तं यत् केन्द्रसरकारं राज्यसर्वकाराश्च जैविककृषकान् प्राथमिकतां दातुं अस्याः आयोजने अपेक्षितव्यवस्थाः कृतवन्तः।
तमिलनाडु राज्ये केवलम् दशांशः एव जैविककृषिः क्रियते। जैविक इति प्रतिजानन्त्यः दुकनाः जैविकपदार्थान् विक्रीयन्ते किन्तु जनाः वास्तवस्थितिं न जानन्ति। तेन बलात् उक्तं यत् विषमिश्रितैर् रसायनैः सह कृता कृषिः अनेकविधानि व्याधीनि जनयति अतः भविष्यकाले जैविककृषेः प्रसारः करणीयः।
-------------------------
---------------
हिन्दुस्थान समाचार