नरसिंहपुरे राष्ट्रियवॉलीबॉल–प्रतियोगितायाः समापनसमारोहोऽद्य भविष्यति। गाडरवाडानगरं प्रति प्रसिद्धः गायकः कैलाशखेरः आगमिष्यति
नरसिहंपुरम्, 17 नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य नरसिंहपुर–जनपदस्य गाडरवारा–स्थिते रुद्र–मैदाने आयोज्यमानस्य उन्नविंशतिवयस्क (Under–19) बालक–बालिका–वर्गस्य पञ्चदिवारात्मकस्य षट्षष्टितमस्य (६९) राष्ट्रीय–विद्यालय–वॉलीबॉल–प्रतियोगितायाः समापनं अद्य
राष्ट्रीय व्हालीबॉल प्रतियोगिता


नरसिहंपुरम्, 17 नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य नरसिंहपुर–जनपदस्य गाडरवारा–स्थिते रुद्र–मैदाने आयोज्यमानस्य उन्नविंशतिवयस्क (Under–19) बालक–बालिका–वर्गस्य पञ्चदिवारात्मकस्य षट्षष्टितमस्य (६९) राष्ट्रीय–विद्यालय–वॉलीबॉल–प्रतियोगितायाः समापनं अद्य सोमवासरे भविष्यति। समापन–समारोहेषु सुप्रसिद्धः सूफी–गायकः पद्मश्री–पुरस्कृतः कैलाशः खैरः स्वगीत–सङ्गीतस्य प्रस्तुतिṃ दास्यति।

प्रदेशस्य खाद्यनागरपूर्तिविभागस्य तथा जनपदप्रभारीमन्त्री गोविन्दसिंहराजपूतः अपि रुद्र–मैदाने आयोज्यमाने उन्नविंशतिवयस्क–राष्ट्रिय–वॉलीबॉल–प्रतियोगितायाः पुरस्कार–वितरण–समारोहं समागमिष्यति।राष्ट्रियवॉलीबॉलप्रतियोगितायाः समापन–सन्ध्यां स्मरणीयां च अविस्मरणीयां कर्तुं सुप्रसिद्धः सूफी–गायकः पद्मश्री कैलाशः खैरः अद्य गाडरवारं आगमिष्यति। सः अत्र सायं सप्तत्रिंशद्वदने (७:३०) ‘कैलाशा–बैंड’–समेतः गीत–सङ्गीत–प्रस्तुतिं करिष्यति।आयोजन–समितिः समग्र–जनपद–निवासिनः कार्यक्रमे उपस्थितिम् कर्तुं विनयपूर्वकं आह्वयति।

हिन्दुस्थान समाचार / अंशु गुप्ता