Enter your Email Address to subscribe to our newsletters

नवदेहली, 17 नवंबरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी सऊदी-अरबदेशस्य मदीनामक्का–राजमार्गे जाता दुर्घटनायां भारतीय-तीर्थयात्रिणां निधनस्य विषये तीव्रं दुःखम् अभिव्यक्तवान्। प्रधानमन्त्री स्वस्य सामाजिक-माध्यमे प्रदत्ते सन्देशे अवदत्— “मदीना–प्रदेशे भारतीय-नागरिकैः सम्बद्धा या दुर्घटना जाता, तया मम हृदयम् अतीव दुःखितम्। येषां प्रियजनाः निधनं गताः, तेषां कुलानां प्रति मम संवेदनाः। सर्वेषां घातकानां शीघ्रं स्वास्थ्य-लाभं कामये। रियाद्-स्थितं अस्माकं दूतावासं जेद्दास्थितं च वाणिज्य-दूतावासं सर्वतोभवन्तीं सहायता प्रदातुं प्रवृत्तम् अस्ति। अस्माकं अधिकारी सऊदी-अरब-देशस्य अधिकाऱिभिः सह निरन्तरं सम्पर्कं वहन्ति।”
अल्पसंख्यक-कार्य-मन्त्री किरेन-रिजिजू अपि स्वस्य एक्स-सन्देशे अवदत् यत् मदीना–मक्का–राजमार्गे जाता दुःखदा बस-दुर्घटना—यस्यां अनेकाः भारतीय-तीर्थयात्रिणः प्राणान् अलभन्त—इति वार्ता तं स्तम्भितं कृतवती, अत्यन्तं दुःखितं च। रिजिजू अवदत् यत् भारतसर्वकारः सऊदी-अरब-स्थित-दूतावासेन सह सम्पर्के अस्ति। दूतावासस्य अधिकारी स्थानीयप्रशासनात् आवश्यकसूचनाः संगृह्य पीडितभारतीयान् तेषां परिवारांश्च सर्वतोभवन्तीं सहायता प्रदातुं प्रवृत्ता भवन्ति। रिजिजू अवदत्— “शोकाकुलानां कुलानां प्रति मम हार्दिका संवेदना। ईश्वरः एषु कठिनेषु समयेषु तान् शक्त्या योजयतु।”
सऊदी-अरबदेशे उपस्थितानां भारतीय-नागरिकानां तीर्थयात्रिणां च सुविधार्थं टोल्-फ्री-हेल्पलाइन-सङ्ख्याः अपि प्रकाशिताः। ताः सन्ति—
8002440003, 0122614093, 0126614276 तथा 0556122301. सर्वकारोक्तं यत् सर्वाणि सम्बन्धित-अनुशासनानि परिस्थितिं सन्निकर्षेण निरीक्षन्ति, सहयोग-कार्यं च शीघ्रतया प्रवृत्तम् अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता