Enter your Email Address to subscribe to our newsletters


सूरतम्, 17 नवंबरमासः (हि.स.)।
भारतात् प्रथमबुलेट् रेलयानस्य निर्माणम् द्रुतगत्याः वास्तविकतां प्रतिपद्यते।
भारतात् प्रथमबुलेट् रेलयानं केवलं स्वप्नरूपेण न स्थितम्, अपितु शीघ्रं साकाररूपेण प्रकटमाणम् अस्ति। अस्याः ऐतिहासिकस्य योजनायाः प्रगतेः समीक्षार्थं प्रधानमन्त्री नरेंद्रमोदी गुजरातस्य सूरते निर्माणाधीनं बुलेट् रेलस्थानकं विशेषरूपेण निरीक्षितवन्तः। तत्रैव ते उच्चगतिकरेल् कॉरिडोरस्य सर्वां प्रगतिं सूक्ष्मतया अवलोक्य अभियन्तृभिः प्रकल्पदलस्य सदस्यैश्च सह प्रत्यक्षं संवादं कृतवन्तः।
युवाः अभियन्तारः प्रधानमन्त्रिणं प्रभावितवन्तः।
निरीक्षणसमये प्रधानमन्त्री मोदी योजनायां कार्यरतां युवाभियन्तॄणां समूहस्य अनुभवाञ्श्रुतवन्तः। केरलस्य का चन अभियन्त्री नवसारीस्थित शोरनिरोधकारखानायां रोबोटिकवेल्डिंगयुनिट् विषये स्वानुभवं निवेद्य एतत् “गर्वस्य क्षणम्” इति उक्तवती। प्रधानमन्त्रिणा पृष्टम्—“भारतात् प्रथमबुलेट् रेल्परियोजने कार्यं कर्तुं कथं अनुभूयते।” सा हृष्टा अवदत्—“एतत् अस्माकं कुलाय सप्नपरियोजना इव अस्ति।”
अनुभवलेखनं ब्लूबुक् इव अवश्यं भवेत् — प्रधानमन्त्रिणः संदेशः
प्रधानमन्त्रिणा मोदिना एषा परियोजना भारतस्य अभियान्त्रिकक्षमतायाः निर्णायकः सोपान इति निर्दिष्टा। ते अवदन्—अनेन प्रकल्पेन ये अनुभवाः प्राप्ताः तेषां विस्तृतं दस्तावेजीकरणं ब्लूबुक् इव करणीयं, येन भविष्ये पुनरुक्तदोषाः न भवन्ति तथा उच्चगतिकरेलजालस्य विस्तारः निर्बाधरूपेण भवेत्। तस्य वाक्यम्—“यदा राष्ट्रहिताय कर्तव्यम् इति भावना जागरूता भवति, तदेव महान् प्ररेणा भवति।”
बेंगलुरुस्थित मुख्याभियन्त्री श्रुत्या विस्तृतं प्रतिवेदनम्
मुख्यअभियान्त्रिकप्रबन्धका श्रुतिः प्रधानमन्त्रिणं सूचयामास यत् अस्य परियोजनायाः प्रत्येकसोपाने आरेखने सुरक्षा परीक्षणे च सूक्ष्मबिन्दुपर्यन्तं विश्लेषणं क्रियते, लाभहानिविचारः अपि यथावत् भवति, ततः समाधाननिर्माणं लक्ष्यनिर्धारणं च क्रियते। प्रधानमन्त्रिणा तस्याः अभियान्त्रिकदक्षता प्रशंसिता।
उच्चगतिकरेलमर्गस्य परिमाणम् तथा प्रगति
मुंबई अहमदाबाद उच्चगतिकरेलमार्गः
कुलदीर्घता 508 किमी
गुजरात तथा दादरनगरहवेली 352 किमी
महाराष्ट्र 156 किमी
अस्य मार्गस्य पञ्चाशदधिकशतमांशः सेतुभिः आच्छादितः यतः
सुरक्षा वर्धते
भूम्यधिग्रहणं न्यूनतया भवति
अद्यतनपर्यन्तं 326 किमी दीर्घः सेतुप्रदेशः निर्मितः
सप्तविंशतिसेति मध्ये 17 नदीसेतवः पूर्णाः
एषः कॉरिडोरः अहमदाबाद वडोदरा भरूच सूरत वापी ठाणे मुंबई इत्यादीनि महानगराणि संयोजयन् भारतस्य यात्रासंस्कृतौ विश्वस्तरीयरूपेण परिवर्तनम् आनेष्यति।
सूरत् बिलिमोरा 47 किमी विभागः प्रायः सिद्धः।
निर्माणकार्यम् सम्पूर्णम्।
पथबिछादनकार्यं शतप्रतिशतं सम्पन्नम्।
स्थानकस्य आरेखना हीरउद्योगात् प्रेरिता, यत् सूरत्मेट्रो नगरीयबस् तथा भारतीयरेलस्य सह निर्बाध संयोजनं दास्यति।
परियोजना पूर्णायां यात्रा केवलं द्वौ घण्टयोः भविष्यति। पर्यटनम् व्यापारः औद्योगिकक्रियाशीलता च द्रुतगत्या वर्धिष्यते। कॉरिडोरस्य उभयपार्श्वयोः आर्थिकविकासः त्वरितरूपेण संवृद्धिं प्राप्स्यति। एषा केवलं रेल्परियोजना न, अपितु भारतस्य नवीनगत्याः अध्यायः इति प्रधानमन्त्रिणा उक्तम्।
प्रधानमन्त्रिणा सह रेलमन्त्री अश्विनी वैष्णव अपि उपस्थिताः। ते निर्माणतन्त्रं प्रविधयः समयबद्धता च विषये विस्तृतं निरीक्षणं कृत्वा अधिकृतैः सह समीक्षां कृतवन्तः।
---------------
हिन्दुस्थान समाचार