Enter your Email Address to subscribe to our newsletters

जौनपुरम्, 17 नवंबरमासः (हि.स.)। वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालयेन संबद्धयोः जौनपुर–गाज़ीपुर–जनपदयोः महाविद्यालयानां परीक्षाः अष्टादशनवम्बरदिनांकतः आरभिष्यन्ते। विश्वविद्यालयस्य कुलपत्नी प्रो० वन्दनासिंहः इति सोमवासरे अस्य सम्बन्धे सर्वेषां संबद्ध-महाविद्यालय-प्राचार्याणां शिक्षकेभ्यश्च परीक्षा-नियन्त्रणं सुनिश्चितुं निर्देशान् दत्तवन्ती।
कुलपत्नी शिक्षकेषु न्यस्तेषु दायितेषु बलं ददाना अवदत् यत् शिक्षकेभ्यः पवित्रं कर्तव्यं भवति—विद्यार्थिभ्यः उत्कृष्टां शिक्षा प्रदातुं सह समुचितं मार्गदर्शनं दातुम्। विद्यार्थिनां शैक्षिकस्तरं सुदृढं कर्तुं सह तेषां नैतिक-मूल्यानि अपि अभिवर्धयितव्यानि, येन ते मूल्याधारितां शिक्षा लब्ध्वा समाजे सकारात्मकरूपेण भूमिका वहन्तः भवितुम् अर्हन्ति।
परीक्षाः शांतिपूर्वकं सम्पन्नाः भवन्तु इति आवाहनं कुर्वन्ती कुलपत्नी विश्वासं व्यक्तवती यत् सर्वे प्रबन्धकाः, प्राचार्याः, शिक्षकाः च अस्मिन् महत्त्वपूर्णे कार्ये स्वं अपेक्षितं योगदानं दास्यन्ति। सा अवदत् यत् अध्ययनरत-छात्र-छात्राणाम् शैक्षिक–नैतिक–सामाजिकविकासार्थं शिक्षकैः निरन्तरं मार्गदर्शनं प्रदातव्यम्। कुलपत्नी परीक्षासु सहभागीभ्यः सर्वेषां विद्यार्थिभ्यः शुभाशंसनं कृत्वा तेषां उज्ज्वल-भविष्यस्य कामनां च अकरोत्।------------
हिन्दुस्थान समाचार / Dheeraj Maithani