वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालयस्य परीक्षाः अष्टादश-नवम्बरदिनाङ्कात् आरप्स्यते।
जौनपुरम्, 17 नवंबरमासः (हि.स.)। वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालयेन संबद्धयोः जौनपुर–गाज़ीपुर–जनपदयोः महाविद्यालयानां परीक्षाः अष्टादशनवम्बरदिनांकतः आरभिष्यन्ते। विश्वविद्यालयस्य कुलपत्नी प्रो० वन्दनासिंहः इति सोमवासरे अस्य सम्बन्धे सर्वेषां संब
पूर्वांचल विश्वविद्यालय


जौनपुरम्, 17 नवंबरमासः (हि.स.)। वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालयेन संबद्धयोः जौनपुर–गाज़ीपुर–जनपदयोः महाविद्यालयानां परीक्षाः अष्टादशनवम्बरदिनांकतः आरभिष्यन्ते। विश्वविद्यालयस्य कुलपत्नी प्रो० वन्दनासिंहः इति सोमवासरे अस्य सम्बन्धे सर्वेषां संबद्ध-महाविद्यालय-प्राचार्याणां शिक्षकेभ्यश्च परीक्षा-नियन्त्रणं सुनिश्चितुं निर्देशान् दत्तवन्ती।

कुलपत्नी शिक्षकेषु न्यस्तेषु दायितेषु बलं ददाना अवदत् यत् शिक्षकेभ्यः पवित्रं कर्तव्यं भवति—विद्यार्थिभ्यः उत्कृष्टां शिक्षा प्रदातुं सह समुचितं मार्गदर्शनं दातुम्। विद्यार्थिनां शैक्षिकस्तरं सुदृढं कर्तुं सह तेषां नैतिक-मूल्यानि अपि अभिवर्धयितव्यानि, येन ते मूल्याधारितां शिक्षा लब्ध्वा समाजे सकारात्मकरूपेण भूमिका वहन्तः भवितुम् अर्हन्ति।

परीक्षाः शांतिपूर्वकं सम्पन्नाः भवन्तु इति आवाहनं कुर्वन्ती कुलपत्नी विश्वासं व्यक्तवती यत् सर्वे प्रबन्धकाः, प्राचार्याः, शिक्षकाः च अस्मिन् महत्त्वपूर्णे कार्ये स्वं अपेक्षितं योगदानं दास्यन्ति। सा अवदत् यत् अध्ययनरत-छात्र-छात्राणाम् शैक्षिक–नैतिक–सामाजिकविकासार्थं शिक्षकैः निरन्तरं मार्गदर्शनं प्रदातव्यम्। कुलपत्नी परीक्षासु सहभागीभ्यः सर्वेषां विद्यार्थिभ्यः शुभाशंसनं कृत्वा तेषां उज्ज्वल-भविष्यस्य कामनां च अकरोत्।------------

हिन्दुस्थान समाचार / Dheeraj Maithani