Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 17 नवंबरमासः (हि.स.)।राष्ट्रिय स्वयंसेवक संघस्य सरसंघचालकः डोक्तर मोहन भागवत् अद्य द्विदिवसीयम् असम् प्रदेशगमनम् आरभते। सः सायंकाले लोकप्रिय गोपीनाथ बरदलै अन्तरराष्ट्रीय विमाननिलयम् आगत्य ततः प्रत्युत बरबारी क्षेत्रस्थित सुन्दर्शनालयं प्रति साक्षात् गमिष्यति। संघस्य उत्तरअसमप्रान्तस्य प्रचारप्रमुखः किशोर शिवम इति व्यक्तिना प्रदत्ते वक्तव्ये एतत् सूचितम्।
वक्तव्ये उच्यते यत् राष्ट्रीय स्वयंसेवक संघस्य शताब्दीवर्षस्य अवसरम् लक्षीकृत्य डोक्तर भागवत् सुन्दर्शनालये विभिन्नेषु बौद्धिकेषु विचारविमर्शात्मककार्यक्रमेषु सहभागी भविष्यति। अष्टादश नवम्बरस्य सायं चतुर्वादने समाजजीवने उल्लेखनीयम् योगदानं कृतवन्तः गुवाहाटी महानगरस्य विशिष्टव्यक्तिभिः सह प्रबुद्धनागरिकसम्मेलनम् आयोजितं भविष्यति। अस्मिन् सम्मेलने प्रायः द्विशतं साहित्यकाराः पत्रकाराः उद्यमिनः अन्ये च विशिष्टनागरिकाः उपस्थिताः भविष्यन्ति। अस्मिन् सम्मेलनस्य प्रसङ्गे डोक्तर भागवत् बौद्धिकम् उद्बोधनं करिष्यति च विचारविमर्शं अपि करिष्यति।
एवमेव एकोनविंशतितमे नवम्बरदिने प्रभाते दशवादने युवा सम्मेलनम् भविष्यति। अस्मिन् चयनिताः युवा कवयः साहित्यकाराः पत्रकाराः उद्यमिनः च उपस्थिताः भविष्यन्ति तथा सरसंघचालकः अपि अन्यं महत्त्वपूर्णं बौद्धिकसत्रम् अभिभाषितुं आगमिष्यति। डोक्तर भागवत् विंशतितमे नवम्बरदिने मणिपुरं प्रति प्रस्थानं करिष्यति।
हिन्दुस्थान समाचार