Enter your Email Address to subscribe to our newsletters

कोलकाता, 17 नवम्बरमासः (हि.स.)।
दिल्लीस्थे लालकिलामेट्रोसमीपे जातस्य भीषणविस्फोटस्य प्रकरणे अधुना मादकद्रव्यतस्करत्वदोषेण पश्चिमबङ्गालस्य नदिया कारागारे निरुद्धस्य सबीरअहमद इत्यस्य नामापि सम्बद्धं दृश्यते। राष्ट्रियअन्वेषणसंस्थाः एतस्याः विषये अन्वेषणं कुर्वन्ति यत् सः कारागारे एव वसन् कथं राष्ट्रविरोधिषु गतिविधिषु प्रवृत्तः आसीत्।
कति दिनपूर्वं दिल्लीमध्ये जातस्य विस्फोटस्य फलरूपे त्रयोदश जनाः मृताः। भारतीयान्वेषणसंस्थाः अवदन् यत् अस्य विस्फोटस्य पृष्ठतः आतंकिमोड्यूलस्य सक्रियभूमिका आसीत्। अनेकैः सोशल् मीडिया समूहैः एतद् जालं सञ्चालितम् आसीत् तेषां समूहानां मुख्यनियन्ता शाहिन् साहिद् नाम आसीत्। अस्मिन् प्रकरणे गृहीतः शाहिन् इत्यस्मात् प्राप्तसूचनां अनुसारं तेषु समूहेषु नदियाजिल्लायाः पलाशीपाडा प्रदेशनिवासी कारागारे बद्धः सबीरअहमद अपि सक्रियः आसीत् सः च कथितरूपेण भारतविरोधिप्रचाराय गतिविधिषु च अन्यसदस्यान् प्रोत्साहितुं प्रवृत्तः।
एस् टी एफ् इत्यनेन द्वादश नवम्बररात्रौ पलाशीपाडा थाना पुलिससहयोगेन सबीरस्य भ्राता फैजल् अहमद नामकः महानलदह इत्यस्मात् प्रदेशात् निगृहीतः। पुलिस न स्पष्टीकर्तुं शक्तवती यत् सः औपचारिकरूपेण गृहीतः उत वा न। अस्य क्रियायाः अनन्तरं सबीरस्य दिल्लीविस्फोटेन सह सम्बन्धः इति वार्ता प्रदेशे प्रसृता। सर्वं तथापि सबीरस्य परिवारः समस्तान् दोषान् नाकारयत्। स्थानीयनिवासी मिथुन्शेख् अवदत् ते सबीरस्य कस्यचित् आतंकिसंघटनस्य सह सम्बन्धम् इति न विश्वसन्ति।
कृष्णनगरपुलिसजिल्हस्य अतिरिक्तपुलिसअधिक्षकः उत्तम घोष् अवदत् यत् एस् टी एफ् कतिदिनपूर्वम् सबीरस्य भ्रातरम् प्रश्नोत्तरार्थम् आनयत्। यद्यपि आतंकिगतिविधिषु तस्य संलिप्ततायाः विषये ते किमपि वक्तुं न इच्छन्ति। ते अवदन् यत् अन्वेषणसंस्थाः अधुना एतस्य तथ्यस्य गहने भागे प्रविशन्ति यत् कारागारे निवसन् सबीरः कथं सोशल् समूहानां माध्यमेन संशयास्पदानि कार्याणि करोत् आसीत् तथा च विस्फोटस्य षड्यन्त्रे तस्य भूमिका कियत् गम्भीरा आसीत्।
---------------------------------
हिन्दुस्थान समाचार