हिमाचलप्रदेशं नशा-मुक्तं कर्तुं जनानां व्यापकः आन्दोलनः आवश्यकः इति शान्तकुमारः उक्तवान्
शिमला, 17 नवंबरमासः (हि.स.)। पूर्वमुख्यमन्त्री पूर्वकेंद्रीयमन्त्री च शान्तकुमारः उक्तवान् यत् हिमाचल-शासनम् नशाविरुद्धं महद् प्रशंसनीयं जन-अभियानं आरब्धवान्। शिमलाया ऋज्-मैदानमध्ये आयोजिते प्रभावशाली-कार्यक्रमे मुख्यमन्त्रिणा सुखविन्द्रसिंहे सुक्ख
हिमाचलप्रदेशं नशा-मुक्तं कर्तुं जनानां व्यापकः आन्दोलनः आवश्यकः इति शान्तकुमारः उक्तवान्


शिमला, 17 नवंबरमासः (हि.स.)। पूर्वमुख्यमन्त्री पूर्वकेंद्रीयमन्त्री च शान्तकुमारः उक्तवान् यत् हिमाचल-शासनम् नशाविरुद्धं महद् प्रशंसनीयं जन-अभियानं आरब्धवान्। शिमलाया ऋज्-मैदानमध्ये आयोजिते प्रभावशाली-कार्यक्रमे मुख्यमन्त्रिणा सुखविन्द्रसिंहे सुक्खुना हिमाचलप्रदेशं समूलं नशा-मुक्तं कर्तुं संकल्पः स्वीकृतः। शान्तकुमारः अस्य महत्वपूर्णस्य पहलस्य कृते शासनं अभिनन्दितवान्।

सोमवासरे दत्ते वक्तव्ये शान्तकुमारः उक्तवान् यत् नशा च चिट्टम् इति द्वयं नूतन-पीढीं गम्भीरतया विनाशयतः, तयोः अवैध-वणिज्यं कुर्वन्तः अपराधिनः लक्ष-कोटि-रूप्यकपरिमाणं धनं अर्जयन्ति। अद्य हिमाचलप्रदेशस्य पुरतः एतत् महान् सामाजिकः सङ्कटः जातः। सः अवदत् यत् केवलं सर्वकारीकार्यक्रमैः एषा चुनौती न निवर्तिष्यते, अपि तु विस्तीर्ण-समाज-भागीदारी आवश्यकाः। शान्तकुमारः उपदिष्टवान् यत् अस्य अभियानस्य वास्तविक-जनाआन्दोलनरूपेण विकासाय सर्वे राजनैतिक-दलाः सामाजिक-संस्थाश्च सम्मिलनीयाः, येन एतत् केवलं सरकारी-कार्यक्रमतया न स्थास्यति। सः अवदत्—“नियमः अपराधिनः दण्डं दातुं शक्नोति, किन्तु सदाचारं न दातुं शक्तः।” अतः युवा-पीढ्याः बोधनं मार्गदर्शनं च कृते सुनियोजित-कार्यक्रमस्य आवश्यकता अस्ति।

तैः सूचितम् यत् प्रदेशे प्रायः 4,500 विद्यालयाः 200 च महाविद्यालयाः सन्ति, यत्र 10 लक्षं विद्यार्थी अध्ययनं कुर्वन्ति। यदि एतेषु शिक्षण-संस्थानेषु साप्ताहिक-प्रार्थना-सभायां नशा-निवारण-विषये द्वाभ्यां शिक्षकाभ्यां द्वाभ्यां च विद्यार्थीभ्यां च चतुारः प्रभावशाली-भाषणाः नित्यं दाप्येरन्, तर्हि एषा महान् संस्कार-चेष्टा भविष्यति।शान्तकुमारः उक्तवान् यत् शिक्षाविभागस्य विद्वद्भिः समितिः विस्तीर्णयोजनां निर्माणयेत्। सः अवदत्—अत्यधिक-व्यय-वर्जितः एषः कार्यक्रमः लक्षानां विद्यार्थिनां सम्यक् दिशा-प्रदर्शनं करिष्यति, हिमाचलप्रदेशं च देशस्य सर्वस्य कृते आदर्शरूपेण प्रतिष्ठापयितुं शक्नुयात्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता