Enter your Email Address to subscribe to our newsletters

जामताड़ा, 17 नवंबरमासः (हि.स.)। मन्त्री डॉ॰ इरफान् अंसारी महोदयैः जामताडा-प्रदेशस्थिते लोकनिया-मध्यविद्यालयात् विश्वनाथ-आदिवासी-टोले पर्यन्तं त्रिकिलोमीटर-दीर्घस्य मार्गनिर्माण-कार्यस्य सोमवासरं शिलान्यासः कृतः।
मार्गस्य शिलान्यासं प्रति स्थानीय-ग्रामवासिनां मध्ये उत्साहः दृष्टः। कार्यक्रमस्य आरम्भः झारखण्ड-मुक्ति-मोर्चस्य वरिष्ठ-नेता मनोरथ- मराण्डिना नारिकेलभेदनपूर्वकं कृतः। अस्य मार्गस्य नामकरणं कांग्रेस-वरिष्ठ-नेता ओपीन् दास इति नामा समर्प्य भविष्यति। मन्त्री इरफान् अंसारी अवदत् यत् एषः केवलं मार्गः न, अपि तु जनता-विश्वासस्य मार्गः। तेन उक्तम्— मुख्यमन्त्रिणः हेमन्त-सोरेन नेतृत्वे झारखण्ड-प्रदेशे शीघ्रगत्या विकास-कार्याणि प्रवर्तन्ते। जामताडा-क्षेत्रे आगामि-मासेषु विकास-प्रक्रियायाः “सुनामिः” दृश्यते इति। मन्त्री अवदन् यत् आदिवासी-समाजस्य, कृषकानां, दरिद्र-कुलानां च उत्कर्षाय सरकारम् अविचलतया प्रतिबद्धा अस्ति।
तत्काले शिलान्यास-समारोहे आदिवासी-परम्परानुसारेण मन्त्रीणः सत्कारः कृतः, यस्मिन् बहुसंख्ये ग्रामवासिनः नारीसमूहश्च उपस्थिताः। कार्यक्रमे कांग्रेस-जिलाध्यक्षा दीपिका बेसरा, पंचायत-समितिसदस्यः मारकस् मराण्डिः, वरिष्ठ-नेता संजय दास इत्यादयः समेते बहवः ग्रामवासिनः जनप्रतिनिधयश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani