Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 17 नवंबरमासः (हि.स.)।
बिहारे विधानसभानिर्वाचने राष्ट्रियजनतान्त्रिकगठनेन प्राप्तायां प्रचण्डविजये राष्ट्रव्यापिने भारतियजनतापक्षस्य सर्वाधिकाः १६५४ विधायकाः अभवन्। भारतियजनतापक्षस्य सञ्चारतन्त्रविभागस्य प्रमुखः अमित मालवीयः सोमवासरे एक्स इत्यत्र एतत् अवदत्। अद्य भारतियजनतापक्षः राज्यविधानसभासु स्वस्य सर्वोच्चशक्तिम् अधितिष्ठति तथा च एषा गतिर्वर्धमाना वर्तते।
अनया गत्या भारतियजनतापक्षः आगामिद्वयोः वर्षयोः १८०० आसनानाम् संख्या सहजतया अतिक्रामिष्यति। असौ अवदत् यत् इन्दिरागान्ध्याः वधानन्तरं जातायां महानि सहानुभूतितरङ्गिण्यां आरूढा कांग्रेस् पक्षः १९८५ तमे वर्षे प्रायः २०१८ आसनानाम् ऊर्ध्वबिन्दुम् अलभत। तस्मिन् काले शासनस्य स्थिरीकरणम् मतदातॄणां च प्रभाविताकरणम् सुलभं आसीत्।
स्पष्टो भेदः अस्ति।
कांग्रेस् पक्षाय तस्य शिखरस्थितिः उत्तराधिकाररूपेण प्राप्ता।
भारतियजनतापक्षेन तु स्वस्य प्रगतिरेव अर्जिता धृता च आसनमासनम् राज्यं राज्यं संघर्षं संघर्षश्च।
भविष्यत् तस्याः पक्ष्याः अस्ति या कर्म करोति न तस्याः या केवलं परम्परायां प्रतिष्ठिता तिष्ठति।
-----------
हिन्दुस्थान समाचार