हरिद्वारस्य अर्धकुम्भं 2027 तमे वर्षे कुम्भ इति घोषितुं शासनस्य प्रस्तावं प्रति साधुसमाजेन प्रश्नाः उद्गताः
महन्तेन गोपालगिरिणा मुख्यमन्त्रिणे पत्रं प्रेष्य पुनर्विचारं कर्तुं आग्रहः कृतः।वर्षे 2027 कुम्भं घोषितुं कृतं निर्णयं मिथ्या, परम्परायाः सम्मानं करोतु शासनम्: गोपाल गिरी हरिद्वारम्, 17 नवंबरमासः (हि.स.)। उत्तराखण्ड-शासनस्य पक्षतः हरिद्वार-अर्धक
श्रीमहंत गोपाल गिरि


महन्तेन गोपालगिरिणा मुख्यमन्त्रिणे पत्रं प्रेष्य पुनर्विचारं कर्तुं आग्रहः कृतः।वर्षे 2027 कुम्भं घोषितुं कृतं निर्णयं मिथ्या, परम्परायाः सम्मानं करोतु शासनम्: गोपाल गिरी

हरिद्वारम्, 17 नवंबरमासः (हि.स.)।

उत्तराखण्ड-शासनस्य पक्षतः हरिद्वार-अर्धकुम्भं वर्षे 2027 कुम्भरूपेण घोषितुं कृतस्य प्रस्तावस्य विषये साधु-समाजेन कटोरः विरोधः व्यक्तः। षड्दर्शन-साधुसमाजेन अखिलभारतीयर् सनातन-धर्म-रक्षण-समित्या च अस्मिन् सम्बन्धे मुख्यमन्त्रिणे पुष्करसिंघ-धामिने पत्रं प्रेष्य स्वीयाः आपत्तयः प्रस्तुताः।

सोमवासरे अत्र महन्ता गोपालगिरिणा जार्य-बयानमध्ये उक्तम् यत्—हरिद्वारस्य अर्धकुम्भः पारम्परिकरूपेण उज्जैन-कुम्भसम्बद्धः भवति, तस्य आयोजनं च धार्मिक-गणनानुसारं निश्चितम् भवति। स्पष्टतया ते उद्घोषितवन्तः यत् हरिद्वार-अर्धकुम्भे अखाडानां शाहीस्नानाः न भवन्ति, अपि तु साधु-समाजः मकरसंक्रान्ति, मौनी-अमावस्या, वसन्तपञ्चमी इत्यादिषु पावनेषु अवसरेषु देवप्रयागे ऋषिकेश-त्रिवेणीघाटे च एव स्नानं करोति। महन्ता गोपालगिरिणा उक्तम् यत् वर्षे 2027 कुम्भघोषणा मिथ्या अस्ति; शासनम् परम्परायाः सम्मानं करोतु। यदि शासनं 2027 तम् अर्धकुम्भं कुम्भत्वेन घोषित्य आयोजनं करिष्यति, तर्हि एषा व्यवस्था पारम्परिक-नियमस्य पूर्णतया विपरीता भविष्यति। तेन मुख्यमन्त्रिणं प्रति आह्वानं कृतम्—यत् परम्पराणां सम्मानं कुर्वन् अस्य निर्णयस्य पुनर्विचारः क्रियताम्, साधु-सन्तैः सह संवादः स्थाप्य भविष्यस्य योजना आकाङ्क्ष्यताम्। महन्तगोपालगिरिणः अभिप्रायः यत् परम्परादृष्ट्या अर्धकुम्भस्य कुम्भत्वेन घोषणा धार्मिक-मानकानां शास्त्रीय-परम्पराणां च विरुद्धा अस्ति। ते चेतावनीं दत्त्वा अवदन् यत् एवं निर्णयः विपक्षं शासनस्य विरुद्धं आक्रमणं कर्तुं अवकाशं दास्यति, अनावश्यक-विवादं च उत्पादयिष्यति। ते प्रतिवर्षं देवप्रयाग-ऋषिकेश-हरिद्वारेषु माघ-मेलायाः आयोजनम् अपि कृतवन्तः।

महन्ता गोपालगिरिणा कथितम् यत् साधु-समाजेन शासनं प्रति प्रेषिते पत्रे एतत् सुझावः अपि दत्तः—यत् प्रदेशे प्रतिवर्षं माघ-मेलः आयोजनीयः, यो जनवरिमासात् बैसाखीपर्यन्तं प्रवर्तेत। ततः परं षड्मासपर्यन्तं चतुर्द्धाम-यात्रा सञ्चालनीया। अस्य व्यवस्थायाः फलरूपेण धार्मिक-पर्यटनम् दशमासान् यावत् सक्रियं भविष्यति, शेषसमये शासनं मार्ग-सुधार-कार्यादीनि विकास-कार्यानि च कर्तुं समर्थं भविष्यति। महन्तगोपालगिरिणा उक्तम्—अस्य व्यवस्थया हरिद्वार-देवप्रयाग-मुजफ्फरनगर-धामपुर-देहरादूनपर्यन्तं मार्गाः स्थायिरूपेण परिष्करिष्यन्ति; प्रदेशस्य युवानः अधिकरोजगारं प्राप्स्यन्ति। गौरीशंकर-सेक्टर्, चण्डीटापू, रोडीबेलवाला, चम्गादड्-टापू, बैरागी-कैम्प् इत्यादिषु अखाडेभ्यः प्राप्ताः भूखण्डाः निरन्तरं व्याप्ताः भविष्यन्ति। कुम्भ-काले पुनः पुनः विद्युत्-जल-मार्ग-निर्माणादिषु यत् महद् व्ययः भवति, सः निरुद्धः भविष्यति। मेलेषु वर्धमानाः अवैध-अधिकाराः अपि रोद्धुं शक्यन्ते। तेन दाव्यते यत् अस्य मॉडल्-व्यवस्थया हरिद्वारस्य धार्मिक-अभिज्ञानपर्यटन-छविः च अधिकं दृढं भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता